________________
गुजरातमा ऐतिहासिक लेख ३१ स पंचभिम[ 1 + ] [ 1 + ]तकैः सोपपाटकैश्चै संयुक्त स्यादित्युक्तं च
भगवता पारशर्येण वे३२ दव्यासेन व्यासेन ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिर्यस्य यस्य यदा ___मूमि[ स् * ]. ३३ तस्य तस्य तदा कलं ॥ विंध्याटवीषु तोया€ शुष्ककोटरवासिनः क्रि(कृ).
ष्णाहयो हि जायन्ते भूमिद्[ 1 + ]३४ x x रन्ति ये ॥ षष्टि - ] वर्षसहस्राणि स्वर्गे मोदति भूमिदः [+]
आच्छेत्ता चा x x मन्ता च तान्येव नरक्[* ] ३५ वसे x x x x x परदता[* *] वंवा य[ त् ]नाद्रक्षयुधिष्टि(ष्ठि )र महं [ 1 *]
मतां श्रे x x x x योनुपालनं ! ॥ * ] ३६ यानाह दत्तानि पुरा नरेंन्दैर्दानानि धर्मार्थ यशस्कराणि नि x x x x x x
मानि तानि को ३७ नाम साधुः पुनराददीत ॥ संवत्सर शत चतुष्टये षडुत्तरे भाद्रपद सु(शु )द्ध
पंचदश्य[i * ] ३८ दूतकोत्र श्रीवल्लभवप्पः [ । * ] महाबलाधिक्रि(कृत मासमादेशाम लि.
खितमि[दं ] तस्येवोनु ३९ [जे ]न स[-] धी( घि )विग्रहाधिकि( क )त देवदिनेनेति
१ च भूसी नांजा २ पाय। विन्ध्याटवीश्वतोयासु ३ वांया वर्ष ४वांय। मासम्मादेशात ५ दं भने जे ५g .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com