________________
कर्कराज सुवर्णवर्षनां सुरतनां ताम्रपत्रां
४२ र्म्मदायोयम् ॥ [ ४० ॥ ] स च समधिगताशेषमहाशे ब्दमहासामन्ताधिपतिस्सुवर्णवर्षश्री [ क ]र्कराजदेवकुशली सर्व्वानेव यथासंवैध्यमानान्राष्ट्रपति
४३ विषयायपतिश्रामपतिग्रामकूटयुक्तनियुक्तवासावकाधिकारिकारिक महत्तरादीकान् समनुदर्शयत्यस्तु वस्संविदितं यथा मया श्रीवकिकातट
४४ स्थावासितविजयस्कन्धावारस्थितेन
मातापित्रोरात्मनश्चैहिकामुष्मिकपुण्ययशो
भिवृद्धये' श्रीनागसारिकास्वत लसन्निविष्टाईचैत्याल [ या ] यतननि [ बद्ध ]
४५ सम्पुराभ्यमण्डितवसतिकायाः खण्ड स्फुटितनवकर्म्म चरुवलिदानपूजार्थन्तथा तथा तिवंध्यमानचातुष्टयमूलसंघोदयान्वयसेन
४६ सेनसंघमलवादिगुँरोश्शिष्य श्री सुमतिपूज्यपादैः तच्छिष्य श्रीमदपराजितगुरोः श्रीनागसारिकाप्रतिर्वेद्धअम्वापाटकग्रामस्ये उत्तरदिशि
४७ हिरण्ययोगाभिघानां ढाषुवापी यस्यांघाटनानि पूर्व्वतः श्रीधरवापिका दक्षिणतो वहः अपरतः पूरावी महानदी उत्तरतरसम्वपुर
४८ वापिकां [] एवमियं चतुराघाटोपलक्षिता सधान्यहिरण्यादेयों अचाटभटप्रवेश्यैस्सर्वराजकीय नामहस्तप्रक्षेपणीय: आच
४९ न्द्रार्कार्णवक्षितिसरित्पर्व्वतसमकालीनः
६९
शिष्यप्रशिष्यान्वयक्रमोपम।पभोग्यः
शकनृपकालातीत संवत्सरशतेषु सप्तसु त्रिचत्वारिंशद
५० विकेषुतीतेषु वैशाखपौर्णमास्यां स्नात्वोदकातिसर्गेण प्रतिपदितोस्यो चितयाँ आचार्य्यस्थित्या भुंजतो भोजयत पूर्षतः कर्षयतः प्रतिदि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१२९
१ शब्द २ वा सम्बध्य ૩ આ અક્ષર નકામા છે. ४ कारि लुला वार લખ્યું છે. ૫ વાંચા ાિન્ચેની ડાખી બાજી બીજો વાંકા લીંટા દેખાય છે તે પતરાંમાંની કુદરતી ફાટને લીધે છે. ૭ સજ્જ અક્ષરા સ્પષ્ટ નથી પણ તે પાર્ડ ખરેા છે કારણુ નીચે પં. ૪૭ માં સરહદમાં તે સભ્યપુર નામ આવેલું છે. ૮ TM પછી કાકપદ છે પણ પાછળથી કરેલા ઉમેરો કાંઇ દેખાતા નથી. પાઠ સંતાષકારક છે. કાંઈ રહી ગયું લાગતું નથી. કાકપદ ભુલથી મુકાયું લાગે છે. ૯ વિચાહ ૧૦ વાંચે पूजायै त ११ तथा भुथी मे वारसच्यो छे. १२ वांया निबध्य १३ सेन भुसभी मेवार समायुं छे. ૧૪ વાંચો મને ૧૫ છાપમાં વિ શકિત છે પણ મૂળમાં બહુ જ સ્પષ્ટ છે. ૧૬ વાંચા વાસ્તઋિષ્ય १७ व गुरवे १८ वये। बद्धाम्बा १८ व ग्रामस्यो २० व िधाना २१ वांथेा यस्या आघा- २२ वांथे। वहोपरतः २३ वांथे। नद्युत्तरत २४ वा सम्ब । वापिका २९ वयो देयाचाट २७१ये प्रवेश्यासर्व . વાપી શબ્દ નારીતિ છે પણ લેખક નર અને નારી જાતિ માટે તેના વિશેષણે વાપરવામાં શંકા ખાય છે. २८ प णीयाचन्द्रा २८ पाये| कालीना 30 वांया प्रशिष्य ३१ वांया मोप अक्षरे। लूसी वार माया छे. ३२ या भोग्या 33 वां ष्वतीतेषु ३४ पापादिता । अस्या उचित उपाय याचार्य.
२५
www.umaragyanbhandar.com