________________
२२२
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं पहेलं १ ओं स्वस्ति पंकप्रस्रवणाप्रकृष्टकावीप्ताभ्युदययशसा गारुलकानां वंशेतुल२ बलसंपन्नसंसक्तशतलब्धप्रतापः प्रतापोपनतदानमानार्जवोपार्जितानुरा३ गोनुरक्तमौलभृतश्रेणीमित्रबलावाप्तराज्यश्रीः श्रीमहाराजशूरस्तस्य सत्सूनु४ स्तत्पादाभिप्रणामप्रशस्तविमलमौलिमणिमन्वौदिप्रणीतविधिविधानधर्मराज इ. ५ व विदितविनयव्यवस्थाका परमभागवतः परमब्रह्मण्यशरण्यः सेनापति वराह६ दासस्तस्य सुतस्तत्पादरजोरुणपवित्रीकृतशिराश्शिरोवनतशत्रुचूडामणिप्रभावि७ च्छुरितपादनखपतिदीधितिर्दीनानाथाश्रितार्तिबान्धवजनोपजीव्यमानविभवाविस्तरः ८ परमभागवतः श्रीमहाराजशूरस्तस्यानुजो नयविनयदानदाक्षिण्योत्साहसंप. ९ नस्सकलगगनामलेन्दुरमलिनगुणभूषणम्कृततयुगधर्मावलम्बी स्वबाहु १० वीर्य्यावाप्तद्वारकाधिपति परमभागवतोनेकदेवकुलाराममहाविहारस[त्र]प्र. ११ पाकारयिता बुलियुधिष्ठिराविवसत्यव्रत परगनघटानीकप्रम१२ ईनः श्रीमहासामन्त महाराजवराहदासः
पतरूं बीजें १३ कुशली सर्वानेवात्मीयात्राजस्थानीयोपरिककुमारामात्यकुलपुत्र१४ कमहत्तरसान्धिविग्रहिकायुक्तक महत्तर[ग]ण्डकहस्त्यश्वारोहावीन्समाज्ञापय १५ त्यस्तुवो विदितं यथास्मिन्नेव सन्निकृष्टे श्रीमहाराजध्रवसेनप्रसादीक़त भ१६ डीपद्रग्रामे दग्धक कुटुम्बिप्रत्ययक्षेत्र पादावर्चशतं उतरस्यों दिशि देववितान१७ कग्रामसीमासन्धौ यस्य पूर्वतो महत्तरज्येष्ठसत्कक्षेत्रमारामस्य दक्षिणेन गो]क्षि१८ लानकक्षेत्रादुत्तरतः जरद्वक्षेत्रपूर्वतः वाणिजकाजितसत्कविहारभिक्षुणीनां १९ चीवरपिण्डपातभगवत्पादानां च धूपदीपतैलाद्युपपादितं मया मातापित्रो रा२० मनश्चोभयलोकसुखयशसे आचन्द्रार्कार्णवक्षितिसमकालीनं समनुज्ञातं २१ यतै आगामिभद्रराजभिस्संमान्यं भूमिदानफलमिच्छद्भिरयमस्मदायोनुम२२ न्तव्य परिपालयितव्यश्चेति यश्चैनमाच्छिन्द्यादाच्छिद्यमानं वानुमोदेत स
पञ्चभिर्महा२३ पातकैस्संपृक्तस्यादिति[1] षष्टिं वर्षसहस्राणि स्वर्गे मोदति"भूमिदः [1]
आच्छेत्ता चानु २४ मन्ता च तान्येव नरके वसेदिति स्वहस्त मम ॥ सं २०० ३० लिखितं
भटिलेन
२५ - - - - स्वमुखादेशो माध सु १
१ वांया कर्मा. २ मामु पय नाये भनम पांय:-वंशेऽतुलबलसंपन्नमण्डलाभोगसंसकप्रहारशतलब्धप्रतापः पीताम्रपत्रमा पशत होय. वांया मणिर्म. ४ वांया विधाने. ५ . ५. ३.. ११ ५. १७ मा छ, तम पाये। धितार्थि. वांया भूषणः कृ. ७ पांया शतमुत्तरस्यां. ८ मा १४५ नाय भुरुप यg:-चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारोपयोगाय.८ पाया यदागा. १. पशि संपृक्तः स्या. ११ पाया मोदेत. १२ वांया स्वहस्तो मम.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com