________________
कुमारपालनो प्राचीनो शिलालेख
१८१
....
अक्षरान्तर १ [श्रेयः ] स [ वि ].... .... .... २ त्र जितारिपार्थिववल .... .... ३ नश्चामुंडराजो नृपः । तस्मादल[भ] .... .... ४ नर्जातो दुर्लभराज इत्यवनिपः श्री भीमदेवस्त[ तः ] .... ५ ष्ट दुष्टदलनः प्रागल्भ्यसंभावितो रूपश्रीजितमन्मथः पृथु[ भु] ६ कणेदवो नृपः । तत्सूनुर्जयसिंहदेव इति च प्रत्यर्थिपृथ्वीभुजा[ मु] ७ दर्ता गुरुसाहसैकरसिकोभूत्सिद्धचूडामणिः ॥ ४ एतस्मिन्पूरु८ हूतपत्तनवधूनेत्रातिथौ' सत्यभूच्छीमानत्र कुमारपालनृपतिर्दु९ रिवीरव्रतः । यत्सेनाचरवाजिपुंगवखुरपोखातपृथ्वीरजः सं१० घातावृतविग्रहे दिनपतौ नक्तायते वासरः ॥ ५ तेन मापतिना न्य। ११ युज्यत मुदा निर्व्याजवीर्योजितस्फारप्रौढिविलासमंदिरमसौ १२ श्रीकक्ककस्यात्मजः । श्रीसोमेश्वरपत्तनावनविषौ श्रीगूमदेवो ब १३ ली यत्खङ्गाहतभीतिकंपतरलैराभीरवारैः स्थित ॥ ६ तेनातन्य[ त ] १४ [धर्म ] निष्टैमनसाऽत्रांदोलक धीमता धर्मादित्यकृते विचित्ररच[ ना ].... १५ .... .... सौ [१] तत्पूजानिरतैः सदैव मनुजैः संप्राप्यते १६ .... .... दवसतः सत्यं मुहुर्बमहे ॥ ७ [ मू नि[ र ].... १७ .... .... मेन कृष्णोपमा। [ पूर्ण ? ]
૧ જૂનાગઢ મ્યુઝિયમમાંના મૂળ પત્થર ઉપરથી તેમ જ વોટસન મ્યુઝિયમમાંના રબિંગ ઉપરથી. २ तूट बेभ साहाथी २३ थाय छे. भी सी गयाथी म
नीत यों छे. ४ाया पुरुहुत ૫ એટલે જ્યારે તે ગુજાર્યો ત્યારે ૬ વાંચો નિg.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com