________________
१९२
गुजरातना ऐतिहालिक लेख
अक्षरान्तरे
१ [ संवत् १ ] २१६ वर्षे ज्येष्ठ शुदि १३ शुक्रे ॥ विभू देवः श्रीमालान्वयगं वरं । कमुदाक
२ ...
राजते चंद्रमा इव ॥ १ कुमारपाल
३
४ देवस्य चौलुक्यान्वयभास्वतः । प्रताप इव ५ रेजे सच्चक्रानंदनोद्यमः ॥ २स दं
६ डनायकोचंसस्तत्पुत्रोऽभयदा
७ ह्वयः । जिनप्रणीतसद्धर्मपारा
८ बार निशाकरः ॥ ३
९ जनाशाचूतराजीनां वसंतस्तत्सुतोऽजनि [१] ख्यातो वसंतपाळा [ ख्यो ] राजलक्ष्मीविभूषितः ॥ ४ नंदीश्वरवरद्वीपजनबिंब [म] ची
१०
११ करत् । जनक श्रेयसे सोयं जगदेव [ प्र ] बोधतः ॥ ५ श्री
१२ चंद्रसूरिसच्छिष्यश्रीजिनेश्वरसदुरोः देवेंद्र
१३ सूरिभिः शिष्यै द्वीप एषः प्रतिष्ठितः ॥ ६
१४ द्वीपोयं नंदताम्तावदुज्जयंताये गि ।
१५ रौ जगत्यामुदितौ यावत्सूर्याचं १६ द्रमसाविभौ ॥ ७
૧ વાટસન મ્યુઝિયમમાંના રર્નિંગ ઉપરથી
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com