SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ १९२ गुजरातना ऐतिहालिक लेख अक्षरान्तरे १ [ संवत् १ ] २१६ वर्षे ज्येष्ठ शुदि १३ शुक्रे ॥ विभू देवः श्रीमालान्वयगं वरं । कमुदाक २ ... राजते चंद्रमा इव ॥ १ कुमारपाल ३ ४ देवस्य चौलुक्यान्वयभास्वतः । प्रताप इव ५ रेजे सच्चक्रानंदनोद्यमः ॥ २स दं ६ डनायकोचंसस्तत्पुत्रोऽभयदा ७ ह्वयः । जिनप्रणीतसद्धर्मपारा ८ बार निशाकरः ॥ ३ ९ जनाशाचूतराजीनां वसंतस्तत्सुतोऽजनि [१] ख्यातो वसंतपाळा [ ख्यो ] राजलक्ष्मीविभूषितः ॥ ४ नंदीश्वरवरद्वीपजनबिंब [म] ची १० ११ करत् । जनक श्रेयसे सोयं जगदेव [ प्र ] बोधतः ॥ ५ श्री १२ चंद्रसूरिसच्छिष्यश्रीजिनेश्वरसदुरोः देवेंद्र १३ सूरिभिः शिष्यै द्वीप एषः प्रतिष्ठितः ॥ ६ १४ द्वीपोयं नंदताम्तावदुज्जयंताये गि । १५ रौ जगत्यामुदितौ यावत्सूर्याचं १६ द्रमसाविभौ ॥ ७ ૧ વાટસન મ્યુઝિયમમાંના રર્નિંગ ઉપરથી Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy