________________
Piose
१७५
कुमारपालनो किराडुनो शिलालेख
__ अक्षरान्तर १ ओं [1] नमः सर्वज्ञाय ॥ नमोनंताय सूक्ष्माय ज्ञानगम्याय वेध[ से ] ||
विश्वरूपाय शुद्धाय देवदेवाय शंभवे ॥ १ ॥ २ देवस्य तस्य चरितानि जयंति शंभोः सस्व( शश्व )कपालवि[ मल ]स्य
विभूषणस्य । गर्वः सकोपि हृदि यस्य प३ दं करोति गौरीनितं च चिरवल्कल [ व ]र्षहशी( ी )त् ॥ २ वसिष्ठ ...
भूषिते बुंदभूधरे । सुरभ्या । १. परमाराणां वंशोस्त्यनलकुंडतः ॥ ३ तत्रानेके मही ...[1] सिंधुराजो महाराजः ५ समभन्मरू(रु)मंडले ॥ ४ निरर्गलमिलद्वैरिवंश .... [0] .... प्रतापोज्वलदूस६. लः ॥ ५ शंभु वदभूरिभूमीशाम्यर्चनीयो [भ]... ....[1] .... .... [व्य]
सुः ॥ ६ रणे ७ खड्गरणत्कार[1] रावणोल्बणवैरिणां ॥ व .... .... [॥ ७ ] सिंधुराजेघरा ८ धारधरणीधरधामवान् ॥ श्री .... .... [ ॥ ८ ] जोभवत्तस्मात् ९ सुरराजो हराज्ञया । देवराजेश्वर .... [ ॥ ९ ] .... पहाय महीमि १० मा । मन्ये कल्पद्रुमः प्रायाददृश्य[ क्ष ].... [॥ १० ].... दारणात् । श्रीम११ दुर्लभराजोपि राजेंद्रो रंजितो....[ ॥११ ]....तैः । येन दुर्वार १२ वीर्येण भूषितं मरू( रु )मंडलं ॥ १२ । करीव भू... [1] .... ष्णराजो महा १३ शब्दविभूषितः ॥ १३ ॥ तत्सु[ त ]: सोछराजाख्यः ख्या .... [1] ....
तस्य महाकल्प १४ द्रुमोभवत् ॥ १४ तस्मादुदयराजाख्यो महाराज .... [1] मंडलीकपदाधि १५ कः ।। १५ आचोडगौडकर्णाटमालवोत्तर पश्चिमाः। .... .... .... कृ[ष्ण
राजं ।। १६ १६ आसिंधुराजभूपालात्पितृपुत्रक्रमात्पुनः। तस्मादुदयरा[ ज्ञ ? ].... ......... :
॥ १७ उत्तीर्ण १७ मपि यो राज्यमुद्दधे भुजवीर्यतः । जयसिंहमहीपालात्[स?]प्त ... ॥१८ ....
तोष्टनवते वर्षे १८ विक्रमभूपतेः । प्रसादाजयसिंहस्य सिद्धराजस्य भूभुजः ॥ [ १९ ] .... ...
राजेने सिंधुराजपुरो ૧ ભાવનગર મ્યુઝિયમમાંના રબિંગ ઉપરથી ૨ ચિહ્ન આપે છે. ૩ આ શબ્દનો અર્થ છે રીતે કરી શકાય છે. ૪ ધકનું નામ આ જગ્યાએ હોવા સંભવ છે. ૫ આ ભાગમાં ઉદયરાજના પુત્ર સેવવરનું નામ લેવું જોઈએ. ૬ આની પહેલાં રમેશ્વર શબ્દ હોવો જોઈએ.
લેખ ૭૧
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com