________________
२२
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पहेलुं पतरूं १ आ स्वस्ति विक्रमसंवत्सरशतेषु सप्तसु चतुर्नवत्यधिकेष्वंकतः ७२४ कार्तिकमा.
सापरपक्षे २ अमावास्यायां आदित्यवारे ज्येष्ठानक्षत्रे रविग्रहण पर्वणि । अस्यां संवत्सर मासप३ क्षदिवसपूर्वायां तिथावद्येह भूमिलिकायां सौराष्मण्डलाधिपतिः परमभट्टा४ रकमहाराजाधिराजपरमेश्वरः श्रीजाइकदेवः महामात्य भट्टनारायण५ धर्मसाहायानुमतेन संसारस्यानित्यतां ज्ञात्वात्मधर्मयशोभिवृद्धये वे. ६ रुपरागसमये धर्मकालमपेछय चतुवेदविदे .... .... ....संतानाय मुन्तल्ल७ गोत्राय विप्रवराय इश्वरनाम्ने ब्राह्मणाय तद्धेनिका नामग्राम सतृणका८ ष्टजलं सवृक्ष मालाकुलं देवदाय वेज उदक पूर्व भूमिलिकामण्डलम९ ध्येदत्तवान् ॥ इदानी कालान्तरभुक्तिनिश्चय करणाथर्मस्य ग्रामस्य चतुदि१० शमाधाटा लिख्येन्त ।। उत्तरभागे सामापखेत्रे समुद्रः । पूवभागे सवन११ गरुजा नालिका रोहर धारासमेता । दक्षिणभागे सयला शतकांतग१२ रिचा नदी यावत । पश्चिमभागे पर्वतस्य धारा समुद्रगामिनी ।।
पतरुं बीजें
१ एवं चतुर्भोटाविशुद्धां तद्धनिकानामभूमिमीश्वर[ ना ]मा ब्राह्मणो भुं [ ज ]२ न भोजंचा न नाकनापि परिपंथनीयः ॥ वहुभिर्वसुधा भुक्ता राजभिः ३ भगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ।। मयि ४ राज्ञि व्यतिक्रांते योन्यो राजा भविष्यति तस्याहं रलग्नोस्मि शासनं ५ न व्यतिक्रमेत् । लिखितमिदं शासनं महाक्षपटलिकेन नेरहरि [ ना ]. ६ म्ना मयेति । शिवमसु श्री
पं. १ पाया ओं. पं. २ बाये। ज्येष्ठा; अस्यां न। असमास सुसाई गयो छ पं. ३ पूर्वायांना प्रथमाक्षर ५२। तया नथीवांया सौराष्ट्र ५.४ाया भट्ट धर्मकालम नाम ५२. यो नयी वांया मपेक्ष्य; चतुर्वेद; मुद्गल; त्रय अक्षरे। रेशुभा गया छ । मेस्तीष्य, नेवा पयाय छ तना भय धनथा पं. ७ वांया ईश्वर'. ८ पाया वर्ज; पूर्व. पं. 'वान् वाका नवा पाय छे. २५ ननी साये विराम ले गया . पायो करणार्थम; चतुर्दिशमा'. ५ १० या नामा ५ अयोस. पाये। लिख्यन्तः पूर्व. ५.११.१२ नाभी ध। अयेस.५. १ वांया चतुराघाट वि. ५. २ वाया न् भोजयन्वा न केनापि पं. ३ वांया सगरादिभिः पं. ५ पाये। केन नरहरि . ५, ६ वांय। शिवमस्तु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com