________________
१२६
गुजरावना ऐतिहासिक लेख १३ लंकितामलशिलाजालातुषाराचलादापूर्खापरवारिराशिपुलिनप्रान्तप्रसिद्धावयेनेद' __बगती स्वविक्रमवलेनेका१४ तपत्रीकृता ॥ [११॥] तस्मिन्दिवं प्रयाते वल्लभराजे क्षतप्रजावाः [1]
श्रीकर्कराजसूनुर्महीपति कृष्णराजो भूत् ॥ [ १२ ॥ ] यस्य स्वभुजप१५ राक्रमनिश्शेषोत्सादितारिदिक्चकं [1] कृष्णस्येवा [कृष्णं ] चरितं श्रीकृष्ण
राजस्य । [। १३ ॥] शुभतुंगतुंगतुरगप्रवृद्धरेणुद्धरुद्धं रविकिरणं [1] ग्रीष्मेपि
नभो निखित १६ प्रावृट्कालायते स्पष्टं ॥ [ १४ ॥ ] दीनानाथप्रणयिषु यथेष्टचेष्टं समीहीर्तमजसं
[] तत्क्षणमकालवर्षे वर्षति साथिनिर्व[प]णं ।[१५ ॥] [1]हप्पमा १७ त्मभुजजातवेलावलेपमाज्जौ विजित्य निशितासिलताप्रहारैः [1] पालिध्वजा
वलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरतां १८ ततान ॥ [ १६ ॥ ] क्रोधादुत्खातखङ्गं ' प्रसुतरिपुभयै समानं समन्तादाजादुद्वृत्तवरिप्रकटगजघटाटोपसंक्षोभदक्षं [1] सौर्यन्त्यक्तारि
पतरूं बीजु-पहेलीबाजु १९ वग्गो भयचकितवपु की पि दृष्दैव सद्यो देप्पोमातारिचक्रक्षयकरमगमद्यस्य
दोहण्डरुपं ।। [१७॥] पाता यश्चतुरम्वुराशिरसनालंकारभाजी भु२० वस्त्रैय्याश्चापि कृतद्विजामरगुरुप्राज्याज्यपूजादरो" [1] दाता मानभृदप्रणीर्गुण. ___वतां योसौ श्रियो भेल्लमो भोक्तुं स्वर्गफलानि भूरितपसा २१ स्थानं जगामामोरं ॥ [ १८ ॥ ] येन श्वेतातपत्रप्रहतरविकरवाततापात्सलील ___जन्मे नासीरधूलीघवलितवपुषा वल्लभाख्यस्सदाजो [1] श्रीमद्गोविन्दराजो जि. २२ तजगदहितस्त्रैणवैषव्यहेतुस्तस्यासीत्सूनुरेक र लितारातितेभकुम्भः ॥ [ १९ ॥]
तस्यानुजः श्रीध्रुवराजनामा महानुभावः प्रथितप्रतापः [1] २३ प्रसाधिताशेषनरेन्द्रच[क मेण वालोर्कवपुर्वमूव ॥ [ २० ॥ ] जाते यत्र
च राष्ट्रकूटतिलके सद्भूतचूडा[ म ]णौ गुर्वी तुष्टिरथाखिलस्य जगतस्सुस्वामिनि प्रत्यहं [1] [ सत्यं ] सत्यमिति प्रशा
૧ લેખો બે શબ્દોની સંધિ કરી દીધી છે. અરધું પાદ ટુ પાડવું જોઈએ તે ધ્યાનમાં રહ્યું નહી. २ वांया नेयं या बलेनैका ४ पाय। बाघः ५६२ यिनुसाः गयु छ. ६ पाया दु ७ या निखिलं वांया समीहित ५ वांया बला १० पाया माजौ ११ वाया खाप्रसृतरुचिचयै १२ पांया समानं १३ वांया बद्ध १४वाय शौर्य १५वाय। वर्गों १५ वांया दर्पा १७ वाया दोद्देण्ड १८ वया रम्बु १५ पाया माजो २० पाया स्त्रय्या २१ वांया दरः अर्ध पाहन भत २०६७ तथापि या नही. २२ पाया वाल्लभो २३ वांया मामरं २४ पाये। जग्मे २५ पाय। बालार्क ૨૬ વાંચો ૧ ૨૭ કવિએ કદાચ એક લખવું ધાર્યું હેય.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com