SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ गुजरातमा ऐतिहासिक लेख ३१ स पंचभिम[ 1 + ] [ 1 + ]तकैः सोपपाटकैश्चै संयुक्त स्यादित्युक्तं च भगवता पारशर्येण वे३२ दव्यासेन व्यासेन ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिर्यस्य यस्य यदा ___मूमि[ स् * ]. ३३ तस्य तस्य तदा कलं ॥ विंध्याटवीषु तोया€ शुष्ककोटरवासिनः क्रि(कृ). ष्णाहयो हि जायन्ते भूमिद्[ 1 + ]३४ x x रन्ति ये ॥ षष्टि - ] वर्षसहस्राणि स्वर्गे मोदति भूमिदः [+] आच्छेत्ता चा x x मन्ता च तान्येव नरक्[* ] ३५ वसे x x x x x परदता[* *] वंवा य[ त् ]नाद्रक्षयुधिष्टि(ष्ठि )र महं [ 1 *] मतां श्रे x x x x योनुपालनं ! ॥ * ] ३६ यानाह दत्तानि पुरा नरेंन्दैर्दानानि धर्मार्थ यशस्कराणि नि x x x x x x मानि तानि को ३७ नाम साधुः पुनराददीत ॥ संवत्सर शत चतुष्टये षडुत्तरे भाद्रपद सु(शु )द्ध पंचदश्य[i * ] ३८ दूतकोत्र श्रीवल्लभवप्पः [ । * ] महाबलाधिक्रि(कृत मासमादेशाम लि. खितमि[दं ] तस्येवोनु ३९ [जे ]न स[-] धी( घि )विग्रहाधिकि( क )त देवदिनेनेति १ च भूसी नांजा २ पाय। विन्ध्याटवीश्वतोयासु ३ वांया वर्ष ४वांय। मासम्मादेशात ५ दं भने जे ५g . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy