Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 318
________________ ५ शतकम् ] संस्कृतगाथासप्तशती। अनुमृतेः अनुमरणस्य गृहीतो वेषो याभिस्तासु । मर्मच्छेदेष्वपि मर्मान्तकदुःखेप्वपीत्यर्थः । सर्वा एव दयिता अनुमरणाय वहिं प्रवेक्ष्यन्तीः पर्यन्ततो वीक्षमाणस्य प्रामनायकस्य मर्मच्छेदा भवन्तीति भावः । एवं दुःखातिरेके सत्यपि प्रामण्यो ग्रामनायकस्य दृष्टिः । वल्लभाभिमुखं वल्लभायाः अत्यन्तप्रियायाः प्रियाया अभिमुखं वलते। सर्वाः प्रति इतस्ततो भ्रान्त्वा तत्रैव विश्राम्यतीत्यर्थः । सर्वा एवानुमरणार्थ सज्जास्तथापि स्नेहालम्बनभूतायाः सुभगाया एवोपरि वारंवारं दृष्टिः संचरतीति भावः । एवं च प्रभूतधन-गृहस्वामिनीत्वाद्यपेक्षया प्रियप्रणयपात्रत्वमेव समधिकं कामनीयम् , येनावसानसमयेपि दयितां दयितो न विस्मरतीति सख्या नायिका प्रति सूच्यते । यद्वा-मरणदशामापन्नोपि सुभगामेव पश्यति, युष्माखद्यापि विरक्तस्तस्मादनुमरणान्निवर्तध्वं कुरुध्वं च जारमित्यभिप्रायेण कुट्टन्या इयमुक्तिरिति केचित् । प्रियमधुरवादिनेपि कान्ताय किमिति कुप्यसीति वादिनी मातुलानी काचित्प्रत्याहमामि सरसक्खराण वि अस्थि विसेसो पअम्पिअवाणम् । हमइआण अण्णो अण्णो उवरोहमइआणम् ॥ ५० ॥ [मातुलानि सदृशाक्षराणामप्यस्ति विशेषः प्रजल्पितव्यानाम् । स्नेहमयानामन्योऽन्य उपरोधमयानाम् ॥] मातुलि समाक्षराणामप्यस्ति विशेष एष वचनानाम् । अन्यः स्नेहमयानामन्यो ह्युपरोधगदितानाम् ॥५०॥ हे नातुलि ! समानि सदृशानि अक्षराणि येषु तेषामपि । वचनानामेष विशेषःस्नेहमयानामन्यः, उपरोधेन कस्यचिदनुरोधेन गदितानामनुरोधमयानामिति यावत् , अन्यो भिन्नः । नेहाभावेपि अन्य व्यामोहयितुं कितवजनो मधुराक्षराणि वचनान्युपन्यस्यति, परं तेषु वचनेष्वक्षरसाम्येपि अनुभवैकगम्यः स खरविशेषो न भवति यः किल स्नेहमयवचनेषु भवतीति भावः। तथाच मदनुरोधवशादयमुपरितो मधुरवचनोपचारेण मां प्रतारयति, नास्य हार्दिकः स्नेह इति मातुलानी प्रति नायिकयाभिव्यज्यते । कुत्रचित्पुस्तकेषु 'मामि' इति स्थाने 'सुहा' इति पाठ उपलभ्यते । तत्र 'सुभग' इति संबोधनानुरोधेन कथं मामवधीरयसीति वदन्तं नायकं प्रति नायिकाया इयमुक्तिर्बोध्या । अन्याखासक्तमपि दाक्षिण्यवशान्मधुरं वदन्तं नायकं प्रति काचित्सरोषमाहहिअआहिन्तो पसरन्ति जाइँ अण्णा. ताई वअणाई । ओसरसु किं इमेहिं अहरुत्तरमेत्तभणिएहिं ॥५१॥ [हृदयेभ्यः प्रसरन्ति यान्यन्यानि तानि वचनानि । अपसर किमेभिरधरोत्तरमात्रभणितैः ॥] प्रसरन्ति हृदयदेशाद्यानि हि भिन्नानि तानि वचनानि । अपसर कितव किमेतैरधरोत्तरमात्रभणितैस्ते ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446