________________
[
द्रव्यानुयोग-(१)
६७८ ।
अहवा १.चरिमसमय-सजोगिभवत्थकेवलनाणंच, २. अचरिमसमय-सजोगिभवत्थकेवलनाणं च।
से तं सजोगिभवत्थकेवलनाणं। प. से किं तं अजोगिभवत्थकेवलनाणं? उ. अजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं,तं जहा
१. पढमसमय-अजोगिभवत्थकेवलनाणं च, २. अपढमसमय-अजोगिभवत्थकेवलनाणं च। अहवा १.चरिमसमय-अजोगिभवत्थकेवलनाणं च, २. अचरिमसमय-अजोगिभवत्थकेवलनाणं च। से तं अजोगिभवत्थकेवलनाणं।
से तं भवत्थकेवलनाणं। प. से किं तं सिद्धकेवलनाणं? उ. सिद्धकेवलनाणं दुविहं पण्णत्तं,तं जहा
१. अणंतरसिद्धकेवलनाणंच,
२. परंपरसिद्धकेवलनाणं च। प. से किं तं अणंतरसिद्धकेवलनाणं? उ. अणंतरसिद्धकेवलनाणं पण्णरसविहं पण्णत्तं,तं जहा
१. तित्थसिद्धा, २. अतित्थसिद्धा, ३. तित्थगरसिद्धा, ४. अतित्थगरसिद्धा, ५. सयंबुद्धसिद्धा, ६. पत्तेयबुद्धसिद्धा, ७. बुद्धबोहियसिद्धा, ८. इथिलिंगसिद्धा, ९. पुरिसलिंगसिद्धा, १०. णपुंसगलिंगसिद्धा, ११. सलिंगसिद्धा, १२. अण्णलिंगसिद्धा, १३. गिहिलिंगसिद्धा, १४. एगसिद्धा, १५. अणेगसिद्धा।
सें तं अणंतरसिद्धकेवलनाणं। प. से किं तं परंपरसिद्धकेट गं? उ. परम्परसिद्धकेवलनाणं अणेगविहं पण्णत्तं,तं जहा
अपढमसमयसिद्धा, दुसमयसिद्धा जाव दससमयसिद्धा, संखेज्जसमयसिद्धा, असंखेज्जसमयसिद्धा, अणंतसमयसिद्धा
अथवा १. चरमसमय-सयोगिभवस्थ केवलज्ञान, २. अचरमसमय-सयोगिभवस्थ केवलज्ञान।
यह सयोगिभवस्थ केवलज्ञान है। प्र. अयोगिभवस्थ केवलज्ञान क्या है? उ. अयोगिभवस्थ केवलज्ञान दो प्रकार का कहा गया है, यथा
१. प्रथमसमय-अयोगिभवस्थ केवलज्ञान, २. अप्रथमसमय-अयोगिभवस्थ केवलज्ञान, अथवा १. चरमसमय-अयोगिभवस्थ केवलज्ञान, २. अचरमसमय-अयोगिभवस्थ केवलज्ञान। यह अयोगिभवस्थ केवलज्ञान है।
यह भवस्थकेवलज्ञान है। प्र. सिद्ध केवलज्ञान क्या है? उ. सिद्धकेवलज्ञान दो प्रकार का कहा गया है, यथा
१. अनन्तरसिद्ध केवलज्ञान,
२. परम्परसिद्ध केवलज्ञान। प्र. अनन्तरसिद्ध केवलज्ञान क्या है? उ. अनन्तरसिद्ध केवलज्ञान पन्द्रह प्रकार का कहा गया है, यथा
१. तीर्थसिद्ध, २. अतीर्थसिद्ध, ३. तीर्थंकरसिद्ध, ४. अतीर्थंकरसिद्ध, ५. स्वयंबुद्धसिद्ध, ६. प्रत्येकबुद्धसिद्ध, ७. बुद्धबोधितसिद्ध, ८. स्त्रीलिंगसिद्ध, ९. पुरुषलिंगसिद्ध, १०. नपुंसकलिंगसिद्ध, ११. स्वलिंगसिद्ध, १२. अन्यलिंगसिद्ध, १३. गृहिलिंगसिद्ध, १४. एकसिद्ध, १५. अनेकसिद्ध।
यह अनन्तरसिद्ध केवलज्ञान है। प्र. परम्परसिद्ध केवलज्ञान क्या है? उ. परम्परसिद्ध केवलज्ञान अनेक प्रकार का कहा गया है, यथा
अप्रथमसमयसिद्ध, द्विसमयसिद्ध यावत् दससमयसिद्ध, संख्यातसमयसिद्ध, असंख्यातसमयसिद्ध, अनन्तसमयसिद्ध।
१. केवलनाणे दुविहं पण्णत्ते,
तं जहा-१.भवत्यकेवलनाणे चेव, २. सिद्धकेवलनाणे चेव। भवत्थकेवलनाणे दुविहे पण्णत्ते,तं जहा१.सजोगिभवत्यकेवलनाणे चेव, २. अजोगिभवत्थकेवलनाणे चेव। सजोगिभवत्थकेवलनाणे दुविहे पण्णत्ते,तं जहा१. पढमसमय-सजोगिभवत्थकेवलनाणे चेव, २.अपढमसमय-सजोगिभवत्थकेवलनाणे चेव, अहवा १.चरिमसमय-सजोगिभवत्यकेवलनाणे चेव, २.अचरिमसमय-सजोगिभवत्थकेवलनाणे चेव। एवं अजोगिभवत्यकेवलनाणे वि।
सिद्धकेवलनाणे दुविहे पण्णत्ते,तं जहा१.अणंतरसिद्धकेवलनाणे चेव, २. परंपरसिद्धकेवलनाणे चेव। अणंतरसिद्धकेवलनाणे दुविहे पण्णत्ते,तं जहा१.एक्काणंतरसिद्धकेवलनाणे चेव, २. अणेक्काणंतरसिद्धकेवलनाणे
चेव। परंपरसिद्धकेवलनाणे दुविहे पण्णत्ते, तं जहा१. एक्कपरंपरसिद्धकेवलनाणे चेव, २. अणेक्कपरंपरसिद्धकेवलनाणे
चेव।
-ठाणं. अ.२, उ.१,सु.६०/३-११