________________
प्रमैयचन्द्रिका टीका श०८ उं०४ सुं०१ प्राणातिपातादीनां परिभोगनिरूपणम् ३ ____टीका-'तेणं कालेणं तेणं समएण' तस्मिन् काले तस्मिन् समये 'रायगिहे जाव भगवं गोयमे एवं क्यासी' राजगृहे यावद् भगवान गौतमः एवम् वक्ष्यमाण प्रकारेण अवादीत्, अत्र यावत्पदेन नगरे गुणशिलकं चैत्यमित्यारभ्य प्राञ्जलिपुट इत्यन्तस्य सर्वस्यापि प्रकरणस्यानुस्मरणं कर्तव्यम् । किमवादीत् भगवान् गौतमस्तत्राह-'अह भंते' इत्यादि । 'अह भंते !' अथ खलु भदन्त ! 'पाणाइवाए मुसावाए' प्राणातिपातो मृषावादः 'जाव मिच्छादसणसल्ले' यावत् मिथ्यादर्शनशल्यम् तथा 'पाणाइवायवेरमणे जाव मिच्छादसणसल्लवेरमणे माणातिपातविरमणम् यावद् मिथ्यादर्शनशल्यविरमणम् 'पुढवीकाइए जाव वणस्सइकाइए' पृथिवीकायिको प्राणातिपात आदिकों के होता है या नहीं होता है इसका विचार किया गया है इसी सम्बन्ध से इस चतुर्थ उद्देशे का प्रारम्भ हुआ है। . ' 'तेणं कालेणं तेणं समएणं' इत्यादि
टीकार्थ-'तेणं कालेणं तेणं समएण' उस कालमें और उस समय में 'रायगिहे जाव भगवं गोयमे एवं बयासी' राजगृह यावत् नगर में भगवान् गौतमने प्रभु खे ऐसा कहा पूछा यावत् पदसे 'गुणशिलकं चैत्यम्' यहां से लेकर 'प्राञ्ज जलिपुटः, यहां तक का सब प्रकरण गृहीत हुआ है। 'अह भंते ! पाणीवाए मुसाधाए जाच मिच्छादसणसल्ले' हे भदन्त ! प्राणातिपात, मृषावाद, यावत् मिथ्यादर्शनशल्य तथा 'पाणाइवायवेरमणे जाव मिच्छादसणसल्लवेरमणे' प्राणातिपात विरमण यावत् मिथ्यादर्शन शल्य विरमण 'पुढवीकाइए जीव वस्सइकाइए' पृथिवीकायिक यावत् वनस्पतिकायिक 'धम्मस्थिकाए' धर्मास्तिकाय વિગેરેને થાય છે કે નથી થતું? તેને વિચાર કરવામાં આવે છે. તે સંબંધથી આ ચેથા ઉદ્દેશાને પ્રારંભ થયો છે, "तेणं कालेणं तेणं समएण" त्याहि
-"तेणं कालेण तेणं समएणं" mi मन त समयमा "रायगिहे जाव भावं गोयमे एवं वयासी" २१ नगरमा मवान् गौतम स्वामी प्रभुने मा प्रमाणे पूछ्युं. डिं यावत् शपथी "गुणशिलक चैत्यम्" मडिया मारमा “प्राञ्जलिपुटः" महिं सुधार्नु समय ४२] अहए थयेर छे. 'अह भंते ! पाणाइवाए मुसावाए जाव मिच्छादसणसल्ले" भगवन् प्रातिपात, भृषापाई, यावत् मिथ्याश नहय तथा "पाणाइवायवेरमणे जाव मिच्छादसणसल्ले" प्रायातिपात विभ, यावत् मिथ्याशयविरमा “पुटवीकाइए जान वणस्सइकाइए" पृथ्वी।यि वनस्पतिथि: "धम्मत्थिकाए' मास्तिजय