________________
भगवती सूत्रे
૬
वेरमणे जाव मिच्छादंसणसलविवेगे धम्मत्थिकाए अधम्मत्थिकाए जाव परमाणुपोग्गले सेलेसिं पडिवन्नए अणगारे एएणं दुविहा जीवदव्वा य अजीवद्द्वा य जीवाणं परिभोगताए नो हव्वमागच्छति से तेणट्टेणं जाव नो हव्वसागच्छति ॥सू० १ ॥
छाया - तस्मिन् काले तस्मिन् समये राजगृहे यावत् भगवान् गौतम एवमवादीत् अथ भदन्त ! माणातिपाती मृपावादो यावत् मिथ्यादर्शनशल्यम् प्राणातिपात विरमणं यावन्मिथ्यादर्शनशल्य विरमणम् पृथिवीकाथिको यावत् वनस्पतिकायिको धर्मास्तिकायोऽधर्मास्तिकायआकाशास्तिकायो जीवोऽशरीरप्रतिवद्धः परमाणुपुद्गलः शैलेशीं प्रतिपन्नोऽनुगारः सर्वाणि च वादरवदिधराणि कलेवराणि एतानि खलु द्विविधानि जीवद्रव्याणि चाजीवद्रव्याणि च जीवानां परिभोगतया हन्यमागच्छति १ गौतम | प्राणातिपातो यावत् एतानि खलु द्विविधानि जीवद्रव्याणि च । अजीवद्रव्याणि च अस्त्येककानि जीवानां परिभोगतया हव्यमागच्छति अस्त्येककानि जीवानां यावत् नो हव्यमागच्छेति । तत् केनार्थेन भदन्त ! एवमुच्यते प्राणातिपातो यावत् नो हव्यमागच्छन्ति ? गौतम | प्राणातिपातो यावत् मिथ्यादर्शनशल्यम् पृथिवीकायिको यावत् वनस्पतिकायिकः सर्वाणि वादरवदिधराणि कलेवराणि एतानि खलु द्विविधानि जीवद्रव्याणि च अजीवद्रव्याणि च जीवानां परिभोगतया हव्यमागच्छन्ति प्राणातिपातविरमणं यावन्मिथ्यादर्शनशल्यचिरमणम् धर्मास्तिकायोऽधर्मास्तिकायो यावत् परमाणुपुद्गलाः तथा शैलेशीं प्रतिपन्नोऽनगारः एतानि खलु द्विविधानि जीवद्रव्याणि च अजीवद्रव्याणि च जीवानां परिभोगतया नो हव्यमागच्छन्ति तत् तेनार्थेन गौतम ! यावत् नो हव्यमागच्छन्ति ॥०१॥
चतुर्थ उद्देशे का प्रारंभ
तृतीय उद्देशक के अन्त में निर्जरापुगलों का 'आसितुम् शयितुम् ' आदि पदों द्वारा अर्थतः उपरिभोग अर्थात् उठना बैठना आदि नहीं होता है यह प्रकट किया गया है अब इस चतुर्थ उद्देशे में यह परिभोग ચેાથા ઉદ્દેશાના પ્રારંભ–
श्रील उद्देशाना अतमां निरा
गाना "आसितुम् शयितुम्” विगेरे यह थी अर्थतः परिभोग अर्थात् उठवुं, मेसवु, विगेरे तु नथी. ते वात અતાવવામાં આવી છે. હવે આ ચાથા ઉદ્દેશામાં આ પરિાગ પ્રાણાતિપાત