Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 368
________________ प्रतिक्रमणं, श्रीआवश्यक निर्यक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1208 // मंतेइ-सेणियं बंधेत्ता एक्कारसभाए रज्जं करेमोत्ति, तेहिं पडिसुयं, सेणिओबद्धो,पुव्वण्हे अवरण्हे य कससयंदवावेइ, चेल्लणाइ 4. चतुर्थकयाइ ढोयं न देइ, भत्तं वारियं, पाणियं न देइ, ताहे चेल्लणा कहवि कुम्मासे वालेहिं बंधित्ता सयाउंच सुरंपवेसेइ, सा किर मध्ययनम् धोवइ सयवारे सुरा पाणियं सव्वं होइ / अण्णया तस्स पउमावईए देवीए पुत्तो उदायितकुमारो जेमंतस्स उच्छंगे ठिओ, सो | 4.4 योगथाले मुत्तेति, न चालेइ मा दूमिन्जिहित्ति (जत्तिए) मुत्तियं तत्तियं कूरं अवणेइ, मायं भणति-अम्मो! अण्णस्सवि कस्सवि. | सङ्ग्रहाः। पुत्तो एप्पिओ अत्थि?, मायाए सो भणिओ दुरात्मन् तव अंगुली किमिए वमंती पिया मुहे काऊण अच्छियाइओ, इयरहा है नियुक्तिः 1284 तुमं रोवंतो अच्छियाइओ, ताहे चित्तं मउयं जायं, भणइ-किह?, तो खाइ पुण मम गुलमोयए पेसेइ?, देवी भणइ-मए ते | शिक्षायां कया, जंतुमं सदा पिइवेरिओ उदरे आरद्धोत्ति सव्वं कहेइ, तहावि तुज्झ पिया न विरज्जइ, सो तुमे पिया एवं वसणं पाविओ, स्थूलभद्रः। तस्स अरती जाया, सुणेतओ चेव उट्ठाय लोहदंडंगहाय नियलाणि भंजामित्ति पहाविओ, रक्खवालगा नेहेणं भणंति- एस सो पावो लोहदंडंगहाय एइत्ति, सेणिएण चिंतियं-न नज्जइ कुमारेण मारेहितित्ति तालउडं विसंखइयं जाव एइ ताव मओ, मन्त्रयति-श्रेणिकं बद्धा एकादश भागान् राज्यस्य कुर्म इति, तैः प्रतिश्रुतम्, श्रेणिको बद्धः, पूर्वाह्ने अपराह्ने च कशाशतं दापयति, चेल्लणायाः कदाचिदपि गमनं (कर्तुं) न ददाति, भक्तं वारितम्, पानीयं न ददाति, तदा चेल्लणा कथमपि कुल्माषान् वालेषु बद्धा स्वयं च सुरां प्रवेशयति, सा किल प्रक्षालयति शतकृत्वः सुरा पानीयं 2 सर्व भवति / अन्यदा तस्य पद्यावत्या देव्याः पुत्र उदायिकुमारो जेमत उत्सङ्गे स्थितः, स स्थाले मूत्रयति, न चालयति मा दोषीदिति (यावति) मूत्रितं तावन्तं कूरमपनयति, मातरं भणति- अम्ब! अन्यस्यापि कस्यापि पुत्र इयत्प्रियोऽस्ति?, मात्रा स भणितः- तवाङ्गुली कृमीन् वमन्ती पिता(तव)मुखे कृत्वा स्थितवान्, इतरथा त्वं 8 रुदन् स्थितवान्, तदा चित्तं मृदु जातम, भणति- कथं? किं पुनस्तर्हि मह्यं गुडमोदकान् अप्रैषीत्?, देवी भणति- मया ते कृताः, यत्त्वं सदा पितृवैरिका, उदरेक र (आगमनात्)आरभ्येति सर्वं कथितम्, तथापि तव पिता न व्यरीत्, स त्वया पितैवं व्यसनं प्रापितः, तस्यारतिर्जाता, शृण्वन्नेवोत्थाय लोहदण्डं गृहीत्वा निगडान् भनज्मि इति प्रधावितः, स्नेहेन रक्षपालकाः भणन्ति- एष स पापो लोहदण्डं गृहीत्वाऽऽयाति, श्रेणिकेन चिन्तितं न ज्ञायते(केन)कुमरणेन मारयिष्यतीति तालपुटं विषं खादितं यावदेति तावन्मृतः,

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508