Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ अ० श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 1346 / / 322535890638538888888888888888888 व० का० / न भवन्त्यपि, तानि चाष्टादशशीलाङ्गसहस्राणि दर्श्यन्ते, तत्रेयं करणगाथा- जोए करणे ण का० सन्ना इंदिय भोमाइ समणधम्मे य / सीलंगसहस्साणं अड्डारसगस्स निष्फत्ती॥१॥ मै० प० / स्थापना त्वियं| घा० / र० फा० इयं भावना- मणेण ण करेइ आहारसण्णाविप्पजढो वा० | व० बे० ते० च० पं० अ० सोतिंदियसंवुडो खंतिसंपन्नो पुढवीकायसंरक्खओ 1, आ० / मु० त० सं० स० सो० आ० बं० मणेण ण करेड आहारसण्णाविप्पजढो सोर्तिदियसंवुडो खंतिसंपन्नो आउक्कायसंरक्खओ 2 एवं तेउ 3 वाउ 4 वणस्सति 5 बि०६ ति०७च०८ पं०९जे नो करिति मणसा निज्जिय आहारसन्नसोइंदि पुढवीकायारंभे खंतिजुआ ते मुणि वन्दे॥१॥ N अजीवेसुदस भेदा, एते खंतिपयं अमुयंतेण लद्धा / एवं मद्दवादिसु एक्कक्के दसरलब्भति, एवं सतं, एते सोतिदियममुयंतेण लद्धा, एवं चक्खिदियादियेसुवि एक्कक्के सयं 2 जाता सता 500, एतेवि आहारसण्णाऽपरिच्चायगेण लद्धा, भयादिसण्णादिसुवि पत्तेयं 2 पंच सया, जाता दो सहस्सा, एते न करेंतित्ति एतेण लद्धा न कारवेदिएतेणवि दो करते णाणुजाणति एतेणवि दो सहस्सा 2000, जाता 6 सहस्सा, एते मणेण लद्धा 6000, वायाएवि 6000, काएणवि छत्ति 6000, जाता अट्ठारसत्ति १८०००।अक्षताचारचारित्रिणः अक्षताचार एव चारित्रम्, तान् सर्वान् गच्छगतनिर्गतभेदान् शिरसा उत्तमाड़ेन मनसा-अन्तःकरणेन मस्तकेन वन्दत (वन्दे) इति वाचा, इत्थमभिवन्द्य साधून पुनरोघतः सकलसत्त्वक्षामणमैत्रीप्रदर्शनायाह | 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.7 जिननमस्कारादिः। सूत्रम् 29 (30) असंयमादित्यागः। सूत्रम् 30 (31) मुनिवन्दनम्। // 1346 //

Page Navigation
1 ... 504 505 506 507 508