Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1347 // खामेमि सव्व जीवे, सव्वे जीवा खमंतु मे। मेत्ती मे सव्वभूएसु, वेरं मझं न केणइ॥१॥ एवमहं आलोइय निन्दिय गरहिय दुगुंछियं सम्मं / तिविहेण पडिक्कतो वंदामि जिणे चउवीसं ॥२॥सूत्रम् 31 // (32) निगदसिद्धा एवेयम्, सव्वे जीवा खमंतु मेत्ति, मा तेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्विति करुणयेदमाह। समाप्तौ स्वरूपप्रदर्शनपुरःसरं मङ्गलगाहा- एवेत्यादि निगदसिद्धा, एवं दैवसिकं प्रतिक्रमणमुक्तम्, रात्रिकमप्येवम्भूतमेव, नवरं यत्रैव दैवसिकातिचारोऽभिहितस्तत्र रात्रिकातिचारो वक्तव्यः। आह- यद्येवं 'इच्छामि पडिक्कमिउंगोयरचरियाए' इत्यादि सूत्रमनर्थकम्, रात्रावस्य असंभवादिति, उच्यते,स्वप्नादौ संभवादित्यदोषः / इत्युक्तोऽनुगमः, नयाः प्राग्वत् // इत्याचार्यश्रीमद्धरिभद्रसूरिशक्रविहितायां आवश्यकवृत्तौ शिष्यहितायां प्रतिक्रमणाध्ययनं समाप्तम् / / 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.7 जिननमस्कारादिः। सूत्रम् 31 (32) सर्वजीवक्षामणानि। // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतायां शिष्यहिताख्याऽऽवश्यकवृत्ती प्रतिक्रमणाख्यं चतुर्थमध्ययनं समाप्तम् / / ॥इति सूरिपुरन्दरभवविरहोपाधिशोभितश्रीमद्धरिभद्रसूरिविहितविवृतियुतः श्रीआवश्यकसूत्रीयद्वित्रिचतुरध्ययनशतकाऽस्वाध्यायादिनियुक्तिमयतृतीयो विभागः समाप्तः॥ // 1347 //

Page Navigation
1 ... 505 506 507 508