Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 465
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1305 // जद्दिवसं सुयं निद्दोच्चं तस्स परओ अहोरत्तं परिहरइ / एस दंडिए कालगए विहित्ति गाथार्थः / / 1345 / / सेसेसु इमो विही 4. चतुर्थनि०- तद्दिवसभोइआई अंतो सत्तण्ह जाव सज्झाओ। अणहस्सय हत्थसयं दिट्ठि विवित्तंमिसुद्धंतु // 1346 / / मध्ययनम् प्रतिक्रमणं, अस्या एव व्याख्यानगाथा 4.6 अस्वानि०- मयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा। निद्दक्खत्तिय गरिहा न पढंति सणीयगंवावि // 1347 // ध्यायइमीण दोण्हवि वक्खाणं- गामभोइए कालगए तद्दिवसंति- अहोरत्तं परिहरंति, आदिसद्दाओ गामरट्ठमयहरो अहिगार नियुक्तिः। नियुक्तिः निउत्तो बहुसम्मओय पगओबहुपक्खिउत्ति-बहुसयणो, बाडगरहिए अहिवेसेज्जायरे अण्णंमि वा अण्णयरघराओ आरब्भ 1346-47 जाव सत्तघरंतरं एएसु मएसु अहोरत्तं सज्झाओ न कीरइ, अह करेंति निहुक्खत्तिकाउंजणो गरहति अक्कोसेज वा निच्छुब्भेज्ज दण्डिकादि व्युद्गहे वा, अप्पसद्देण वा सणियं करेंति अणुपेहंति वा, जो पुण अणाहो मरति तं जइ उब्भिण्णं हत्थसयं वजेयव्वं, अणुब्भिन्नं विधिः। असज्झायं न हवइ तहवि कुच्छियंतिकाउं आयरणाओऽवट्ठियं हत्थसयं वजिजइ। विवित्तंमि-परिट्ठवियंमि सुद्धं तु तं ठाणं सुद्धं भवइ, तत्थ सज्झाओ कीरइ, जइ य तस्स न कोइ परिठवेंतओ ताहे // 1347 // यद्दिवसे श्रुतं निदौत्यं तस्मात्परतोऽहोरात्रं परिहियते / एष दण्डिके कालगते विधिः / शेषेष्वयं विधिः। अनयोर्द्वयोर्व्याख्यानं- ग्रामभोजिके कालगते तद्दिवसमिति अहोरात्र परिहरन्ति, आदिशब्दात् ग्रामराष्ट्रमहत्तरोऽधिकार नियुक्तो बहुसंमतश्च प्रकृतः, बहुपाक्षिक इति बहुस्वजनो, वाटकरहितेऽधिपे वा शय्यातरे अन्यस्मिन् वा ली अन्यतरगृहादारभ्य यावत् सप्तगृहान्तरं एतेषु मृतेषु अहोरात्रं स्वाध्यायो न क्रियते, अथ कुर्वन्ति निर्दु खा इतिकृत्वा जनो गर्हते आक्रोशेद्वा निष्काशेद्वा. अल्पशब्देन वा: शनैः कुर्वन्ति अनुप्रेक्षन्ते वा, यः पुनरनाथो म्रियते तस्य यदि पुनरुद्धिन्नं हस्तशतं वर्जयितव्यम्, अनुदिन्नं अस्वाध्यायिकं न भवति तथापि कुत्सितमितिकृत्वा 8 आचरणातोऽवस्थितं हस्तशताद् वर्जयितव्यम्, विविक्ते- परिष्ठापिते शुद्धमिति तत् स्थानं शुद्धं भवति-तत्र स्वाध्यायः क्रियते, यदि च तस्य न कोऽपि परिष्ठापकस्तदा // 1305 //

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508