Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ ध्याय भाग-३ श्रीआवश्यक Wठायति, अज्झयणेसुवि पढमंचतुवीसत्थओसोपुण मूढत्तणओ दुमपुष्फियं सामण्णपुव्वयं कद्दति / फुडमेव वंजणाभिलावेण 4. चतुर्थनियुक्तिभासंतो वा कवति, बुडुबुडेतो वा गिण्हइ, एवं न सुज्झति, संकतो त्ति पुव्वं उत्तराहुत्तेण ठातियव्वं, ततो पुव्वहुत्तेण ठातव्वं, मध्ययनम् भाष्य प्रतिक्रमणं, श्रीहारि० सो पुण उत्तराउ अवराहुत्तो ठायति, अज्झयणेसु वि चउवीसत्थयाउ अन्नं चेव खुड्डियायारगादि अज्झयणं संकमइ, अहवा 4.6 अस्वावृत्तियुतम् संकइ किं अमुगिए दिसाए ठिओ ण वत्ति, अज्झयणेवि किं कट्टियं णवित्ति / इंदियविसए य अमणुण्णे त्ति अणिट्ठो पत्तो, नियुक्तिः। जहा सोइंदिएण रुइयं वंतरेण वा अट्टहासं कयं, रूवे विभीसिगादि विकृतरूपं दृष्टम्, गंधे कलेवरादिगन्धो रसस्तत्रैवल // 1324 // नियुक्तिः स्पर्शोऽग्निज्वालादि, अहवा इ8सुरागंगच्छइ, अणिद्वेसुइंदियविसएसु दोसन्ति गाथार्थः // 1381 // एवमादिउवघायवज्जियं |1382 मनुष्यकालं घेत्तुं कालनिवेयणाए गुरुसमीवं गच्छंतस्स इमं भण्णइ रुधिरादौ नि०-जो गच्छंतमि विही आगच्छंतंमि होइ सोचेव / जं एत्थंणाणत्तं तमहं वोच्छं समासेणं // 1382 // एसा भद्दबाहुकया गाहा-तीसे अतिदेसे कएवि सिद्धसेणखमासमणो पुव्वद्धभणियं अतिदेसं वक्खाणेइनिसीहिआ आसनं अकरणे खलिय पडिय वाघाए। अपमज्जिय भीए वा छीए छिन्ने व कालवहो // 1 // (प्रसिद्ध०) स्तिष्ठति, अध्ययनेष्वपि प्रथमं चतुर्विंशतिस्तवः स पुनर्मूढत्वात् द्रुमपुष्पिकं श्रामण्यपूर्वकं वा कथयति / स्फुटमेव व्यञ्जनाभिलापेन भाषमाणो वा कथयति,8 ब्रूडबडायमानो वा गृह्णाति, एवं न शुध्यति, शङ्कमान इति पूर्वमुत्तरोन्मुखेन स्थातव्यं ततः पूर्वोन्मुखेन स्थातव्यं स पुनरुत्तरस्या अपरोन्मुखस्तिष्ठति, अध्ययनेष्वपि चतुर्विंशतिस्तवादन्यदेव क्षुल्लकाचारादि- अध्ययनं संक्राम्यति, अथवा शङ्कते किममुकस्यां दिशि स्थितो नवेति, अध्ययनेऽपि किं कष्ट नवेति, इन्द्रियविषयश्चामनोज्ञ8 // 1324 // इत्यनिष्टः प्राप्तः यथा श्रोत्रेन्द्रियेण रुदितं व्यन्तरेण वाऽट्टाहासं कृतं रूपे बिभीषिकादि विकृतं रूपं दृष्ट गन्धे कलेवरादिगन्धः / अथवेष्टेषु रागं गच्छति अनिष्टेष्विन्द्रियविषयेषु द्वेषमिति / एवमायुपघातवर्जितं कालं गृहीत्वा कालनिवेदनाय गुरुसमीपं गच्छत इदं भण्यते। एषा भद्रबाहुकृता गाथा एतस्यां अतिदेशे कृतेऽपि सिद्धसेनक्षमाश्रमणः पूर्वार्धभणितं अतिदेशं व्याख्यानयति। अस्वाध्यायः।

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508