Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1335 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्ति: 1400-01 मनुष्य रुधिरादौ पट्ठवेंति, एवं बितियठाणेवि असुद्धे तओवि हत्थसयं अन्नं ठाणं गंतुं तिन्नि वारा पुव्वुत्तविहाणेण पट्ठवेंति, जइ सुद्धं तो करेंति सज्झायं, नववारहए खुताइणा णियमा हओ, (ततो) पढमाए पोरिसीए न करेंति सज्झायमिति गाथार्थः।।१३९९ / / नि०- पट्टवियंमि सिलोगे छीए पडिलेह तिन्नि अन्नत्थ / सोणिय मुत्तपुरीसे घाणालोअंपरिहरिज्जा // 1400 / / जंदा पट्ठवणाए तिन्नि अज्झयणा समत्ता, तदा उवरिमेगो सिलोगो कट्टियव्वो, तंमि समत्ते पट्टवणं समप्पड़, बितियपादो गयत्थो सोणिय त्ति अस्य व्याख्या नि०-आलोअंमि चिलमिणी गंधे अन्नत्थ गंतु पकरंति / वाघाइयकालंमी दंडग मरुआ नवरि नत्थि॥१४०१॥ जत्थ सज्झायं करेंतेहिं सोणियवञ्चिगा दीसंति तत्थ न करेंति सज्झायं, कडगं चिलिमिलिं वा अंतरे दातुं करेंति, जत्थ पुण सज्झायं चेव करेन्ताण मुत्तपुरीसकलेवरादीयाण गंधे अण्णंमि वा असुभगंधे आगच्छंते तत्थ सज्झायं न करेंति, अण्णंपि बंधणसेहणादिआलोयं परिहरेज्जा, एयं सव्वं निव्वाघाए काले भणियं ॥वाघाइमकालोऽपि एवं चेव, नवरं गंडगमरुगदिटुंता नसंभवंति // 1401 // प्रस्थापयन्ति, एवं द्वितीयस्थानेऽप्यशुद्धे ततोऽपि हस्तशतात्परतोऽन्यस्मिन् स्थाने गत्वा त्रीन् वारान् पूर्वोक्तविधानेन प्रस्थापयन्ति, यदि शुद्ध तर्हि कुर्वन्ति स्वाध्यायम्, नववारहते क्षुतादिना नियमात् हतस्ततः प्रथमायां पौरुष्यां न कुर्वन्ति स्वाध्यायम्। 0 यदि प्रस्थापने त्रीण्यध्ययनानि समाप्तानि तदोपर्येकः श्लोकः कथयितव्यः, तस्मिन् समाप्ते प्रस्थापनं समाप्यते, द्वितीयपादो गतार्थः, ॐ यत्र स्वाध्यायं कुर्वद्भिः शोणितवर्चिका दृश्यन्ते तत्र न कुर्वन्ति स्वाध्यायम्, कटकं चिलिमिलिं वाऽन्तरा दत्त्वा कुर्वन्ति, यत्र पुनः स्वाध्यायमेव कुर्वतां मूत्रपुरीषादिकलेवरादिकानां गन्धोऽन्यो वा गन्धोऽशुभ आगच्छति तत्र स्वाध्यायं न कुर्वन्ति,अन्यमपि बन्धनसेधनाद्यालोकं परिहरेत्, एतत् सर्वं निर्व्याघाते काले भणितम्, व्याघातकालोऽप्येवमेव, नवरं गण्डगमरुकदृष्टान्तौ न संभवतः / अस्वाध्यायः। 335 //

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508