Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 496
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1336 // नि०- एएसामन्नयरेऽसज्झाए जो करेइ सज्झायं / सो आणाअणवत्थं मिच्छत्त विराहणं पावे // 1402 // निगदसिद्धा॥१४०२॥ असज्झाइयं तु दुविहं इत्यादिमूलद्वारगाथायां परसमुत्थमस्वाध्यायिकद्वारं सप्रपञ्चंगतम्, इदानीमात्मसमुत्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाह नि०- आयसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा। एगविहं समणाणं दुविहं पुण होइ समणीणं // 1403 // पूर्वार्द्धं कण्ठ्यम्, पश्चार्द्धव्याख्या त्वियं- एगविहं समणाणं तच्च व्रणे भवति, समणीणं दुविह-व्रणे ऋतुसंभवे चेति गाथार्थः // 1403 / / एवं व्रणे विधानं नि०-धोयंमि उ निप्पगले बंधा तिन्नेव हुंति उक्कोसं / परिगलमाणे जयणा दुविहंमि य होइ कायव्वा // 1404 // पढम चिय वणो हत्थसय बाहिं धोवित्तु निप्पगलो कओ, ततो परिगलंते तिण्णि बंधा जाव उक्कोसेणं गालंतो वाएइ, तत्थ जयणा वक्खमाणलक्खणा, दुविह मति दुविहं वणसंभवं उउयं च / दुविहेऽवि एवं पट्टाजयणा कायव्वा // 1404 // नि०-समणो उ वणिव्व भगंदरिव्व बंधं करित्तु वाएइ / तहविगलंते छारंदाउंदो तिन्नि बंधा उ॥१४०५ / / वणे धोवंमि निप्पगले हत्थसय बाहिरओ पट्टगं दाउंवाएइ, परिगलमाणेण भिन्ने तंमि पट्टगे तस्स उवरिं छारं दाउं पुणो 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1402 मनुष्यरुधिरादौ अस्वाध्यायः। नियुक्तिः 1403-05 आत्मसमुत्थेऽस्वाध्याये व्रणविधिः। // 1336 // एकविधं श्रमणानां तच व्रणे भवति, श्रमणीनां द्विविधम् / एवं व्रणे विधानं-0प्रथममेव व्रणो हस्तशतात् बहिः प्रक्षाल्य निष्प्रगलः कृतः, ततः परिगलति त्रयो बन्धाः यावदुत्त्कृष्टेन गलनान्वितो वाचयति, तत्र यतना वक्ष्यमाणलक्षणा, द्विविधं व्रणसंभवमार्त्तवं च, द्विविधेऽप्येवं पट्टकयतना कर्त्तव्या। 0 व्रणे धौते निष्प्रगले हस्तशतात् बहिः पट्टकं दत्त्वा वाचयति, परिगलता भिन्ने तस्मिन् पट्टके तस्योपरि भस्म दत्त्वा पुनः 2

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508