Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक भवति, चरित्ताओ वा परिवडइ // 1414 // नियुक्ति नि०- इहलोए फलमेयं परलोऍफलं न दिति विजाओ। आसायणा सुयस्स उ कुव्वइ दीहं च संसारं / / 1415 // भाष्यश्रीहारि० सुयणाणायारविवरीयकारी जो सोणाणावरणिज्जं कम्मं बंधति, तदुदया य विज्जाओ कओवयाराओवि फलं न देंति, न वृत्तियुतम् सिध्यन्ति इत्यर्थः / विहीए अकरणं परिभवो, एवं सुयासायणा, अविहीए वर्सेतो नियमा अट्ठ पगडीओबंधति हस्सठितियाओ भाग-३ यदीहठितियाओ करेइ मंदाणुभावा य तिव्वाणुभावाओ करेइ, अप्पपदेसाओ बहुपदेसाओ करेइ। एवंकारी य नियमा // 1340 // दीहकालं संसारं निवत्तेइ / अहवा नाणायारविराहणाए दंसणविराहणा, णाणदंसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्ह विराहणाए अमोक्खे, अमोक्ने नियमा संसारो, तम्हा असज्झाइएण सज्झाइव्वमिति गाथार्थः॥१४१५॥ नि०- असज्झाइयनिजुत्ती कहिया भे धीरपुरिसपन्नत्ता ।संजमतवडगाणं निग्गंथाणं महरिसीणं // 1416 // नि०- असज्झाइयनिजुत्तिं जुंजता चरणकरणमाउत्ता। साहू खवेंति कम्मं अणेगभवसंचियमणंतं // 1417 / / असज्झाइयनिजुत्तीसमत्ता॥ गाथाद्वयं निगदसिद्धम् // 1416-1417 // अस्वाध्यायिकनियुक्तिः समाप्ता॥ तथा सज्झाए न सज्झाइयं तस्स मिच्छामिदुक्कडं तथा स्वाध्यायिके- अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितम् / we भवेत्, चारित्राद्वा परिपतेत् / 0 श्रुतज्ञानाचारविपरीतकारी यः स ज्ञानावरणीयं कर्म बघ्नाति, तदुदयाच्च विद्याः कृतोपचारा अपि फलं न ददति, विधेरकरणं परिभवः एवं श्रुताशातना, अविधौ वर्तमानो नियमात् अष्ट प्रकृतीर्बध्नाति हस्वस्थितिकाश्च दीर्घस्थितिकाः करोति मन्दानुभावाश्च तीव्रानुभावाः करोति अल्पप्रदेशाग्रा बहुप्रदेशाग्राः करोति, एवंकारी च नियमात् दीर्घकालिकं संसारं निर्वर्त्तयत्ति, अथवा ज्ञानाचारविराधनायां दर्शनविराधना ज्ञानदर्शनविराधनयोर्नियमाच्चरणविराधना, एवं त्रयाणां विराधनयाऽमोक्षः, अमोक्षे नियमात् संसारः, तस्मादस्वाध्यायिके न स्वाध्येयमिति। 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1415-17 आत्मसमुत्थेऽस्वाध्याये व्रणविधिः। // 1340 //

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508