Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 497
________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1337 // स्वाध्याये पट्टगं देइ वाएइ य, एवं तइयंपि पट्टगं बंधेज वायणं देजा, तओ परं गलमाणे हत्थसय बाहिरं गंतुं व्रणपट्टगे य धोविय पुनरनेनैव क्रमेण वाएइ। अहवा अण्णत्थ पढंति // 1405 // मध्ययनम् प्रतिक्रमणं, नि०- एमेव यसमणीणं वर्णमि इअरंमि सत्त बंधा उ।तहविय अठायमाणे धोएउं अहव अन्नत्थ // 1406 // 4.6 अस्वाइयरंतु- उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायव्वा, तहवि अट्ठायंते हत्थसय बाहिरओ धोवेउं पुणो वाएति। ध्याय नियुक्तिः। अहवा अण्णत्थ पढंति // 1406 // नियुक्तिः नि०- एएसामन्नयरेऽसज्झाए अप्पणो उ सज्झायं / जो कुणइ अजयणाए सो पावइ आणमाईणि // 1407 // 1406-08 आत्मसमुत्थेनिगदसिद्धा / / 1407 / / न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे य___नि०- सुअनाथमि अभत्ती लोअविरुद्धं पमत्तछलणा य / विजासाहणवइगुन्नधम्मया एव मा कुणसु // 1408 / / व्रणविधिः। सुयणाणे अणुपयारओ अभत्ती भवति, अहवा सुयणाणभत्तिराएण असज्झाइए सज्झायं मा कुणसु, उवएसो एस, जंपि लोयधम्मविरुद्धं च तं न कायव्वं, अविहीए पमत्तो लब्भइ, तं देवया छलेज्जा, जहा विज्जासाहणवइगुण्णयाए विजा न सिज्झइ तहा इहंपि कम्मक्खओ न होइ। वैगुण्यं-वैधयं विपरीतभाव इत्यर्थः / धम्मयाते सुयधम्मस्स एस धम्मो जं असज्झाइए - पट्टकं ददाति वाचयति च, एवं तृतीयमपि पट्टकं बध्नीयात् वाचनां च दद्यात्, ततः परं गलति हस्तशतात् बहिर्गत्वा व्रणं पट्टकांश्च धावित्वा वाचयति, अथवाऽन्यत्र पठन्ति / 0 इतरत्त्वार्तवम्, तत्राप्येतदेव नवरं सप्त बन्धाः उत्कृष्टेन कर्त्तव्याः, तथाप्यतिष्ठति हस्तशताहिर्धावित्वा पुनर्वाचयति, अथवाऽन्यत्र पठन्ति, इमे च। 08 // 1337 // श्रुतज्ञानेऽनुपचारतोऽभक्तिर्भवति, अथवा श्रुतज्ञानभक्तिरागेणास्वाध्यायिके स्वाध्यायं मा कार्षीः, उपदेश एषः, यदपि लोकधर्मविरुद्धं च तन्न कर्त्तव्यम. अविधौ प्रमत्तो जायते, तं देवता छलयेत्, यथा विद्यासाधनवैगुण्यतया विद्या न सिध्यति तथेहापि कर्मक्षयो न भवति / धर्मतया- श्रुतधर्मस्यैष धर्मो यदस्वाध्यायिके.

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508