Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ नि०-कणगा हणंति कालं तिपंच सत्तेव गिम्हि सिसिरवासे / उक्का उसरेहागा रेहारहितो भवे कणओ॥१३८९॥ कणगा गिम्हे तिन्नि सिसिरे पंच वासासु सत्त उवहणंति, उक्का पुणेगावि, अयं चासिं विसेसो-कणगो सण्हरेहो पगासरहिओ य, उक्का महंतरेहा पकासकारिणी य, अहवा रेहारहिओ विप्फुलिंगो पभाकरो उक्का चेव // 1389 // वासासु तिण्णि दिसा अस्य व्याख्या नि०- वासासुय तिन्नि दिसा हवंति पाभाइयंमि कालंमि / सेसेसुतीसुचउरो उडुमि चउरो चउदिसिंपि / / 1390 // जत्थ ठिओ वासाकाले तिन्निवि दिसा पेक्खइ तत्थ ठिओ पाभाइयं कालं गेण्हइ, सेसेसु तिसुवि कालेसु वासासु (उडुबद्धे सव्वेसु) जत्थ ठिओ चउरोवि दिसाभागे पेच्छइ तत्थ ठिओऽविगेण्हइ॥१३९०॥उडुबद्धे तारगा तिन्नि अस्य व्याख्या नि०-तिसु तिन्नि तारगाओ उडुमि पाभातिए अदिढेऽवि। वासासु (य) तारगाओ चउरो छन्ने निविट्ठोऽवि // 1391 // "तिसुकालेसुपाओसिए अङ्करत्तिए वेरत्तिए, जति तिन्नि ताराओजहण्णेण पेच्छंति तो गिण्हंति, उडुबद्ध चेव अब्भादिसंथडे जइवि एक्वंपि तारं न पिच्छंति तहावि पाभाइयं कालं गेण्हंति, वासाकाले पुण चउरोवि काला अब्भाइसंथडे तारासु अदीसंतासुवि गेण्हति / / 1391 // छन्ने निविट्ठो त्ति अस्य व्याख्या कनका ग्रीष्मे त्रयः शिशिरे पञ्च वर्षासु सप्तोपघ्नन्ति, उल्का पुनरेकापि, अयं चानयोर्विशेषः- कनकः श्लक्ष्णरेखः प्रकाशरहितश्च, उल्का महद्रेखा प्रकाशकारिणी च, अथवा रेखारहितो विस्फुलिङ्गः प्रभाकर उल्कैव। वर्षासु तिम्रो दिशः 0 यत्र स्थितो वर्षारात्रकाले तिम्रोऽपि दिशः प्रेक्षते तत्र स्थितः प्राभातिकं कालं गृह्णाति, शेषेषु त्रिष्वपि कालेषु वर्षासु यत्र स्थितश्चतुरो दिग्विभागान् प्रेक्षते तत्र स्थितोऽपि गृह्णाति / ऋतुबद्धे तारकास्तिस्रः। 0 त्रिषु कालेषु प्रादोषिके अर्धरात्रिके वैरात्रिके यदि तिम्रस्तारका जघन्येन प्रेक्षेत तदा गृह्णीयात्, ऋतुबद्धे एव अभ्राद्याच्छादिते यद्यपि एकामपि तारिकां न पश्यन्ति तथापि प्राभातिकं कालं गृह्णन्ति, वर्षाकाले पुनश्चत्वारोऽपि काला अभ्राद्याच्छादिते तारास्वदृश्यमानास्वपि गृह्णन्ति / छन्ने निविष्ट इति / 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1389-91 मनुष्यरुधिरादौ अस्वाध्यायः। // 1328 // // 93

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508