Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 486
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1326 // करेंति, उस्सारिएऽवि पंचमंगलयं कईति, ताहे वंदणं दाउं निवेएंति- सुद्धो पाओसिओ कालोत्ति, ताहे डंडधरं मोत्तुं सेसा 4. चतुर्थसव्वे जुगवं पट्ठवेंति, किं कारणं?, उच्यते, पुव्वुत्तं जं मरुगदिटुंतोत्ति // 1383 // मध्ययनम् प्रतिक्रमणं, नि०- सन्निहियाण वडारो पट्ठविय पमादिणो दए कालं। बाहि ठिए पडियरए विसई ताएऽविदंडधरो॥१३८४ // 4.6 अस्वावडो वंटगो विभागो एगटुं, आरिओ आगारिओ सारिओ वा एगट्ठ, वडेण आरिओ वडारो, जहा सो वडारो सन्निहियाण ध्यायमरुगाण लब्भइ न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं न देंति, 'दारे'ति अस्य व्याख्या बाहि ठिए पच्छद्धं नियुक्तिः। नियुक्तिः कंठं // 1384 // सव्वेहिवि पच्छद्धं अस्य व्याख्या 1384-85 नि०- पट्टविय वंदिए वा ताहे पुच्छंति किं सुयं? भंते! / तेवि य कहेंति सव्वं जंजेण सुयं व दिटुं वा // 1385 // मनुष्य रुधिरादौ दंडधरेण पट्ठविए वंदिए, एवं सव्वेहि वि पट्ठविए वंदिए पुच्छा भवइ- अज्जो! केण किं दिटुं सुयं वा? दंडधरो पुच्छइल अस्वाध्यायः। अण्णोवा, तेवि सच्चं (व्वं) कहेंति, जति सव्वेहिवि भणियं-न किंचि सुयं दिह्र वा, तो सुद्धे करेंति सज्झायं / अह एगेणवि किंचि विजुमादि फुडं दिटुंगजियादि वा सुयं तो असुद्धे न करेंतित्ति गाथार्थः॥१३८५॥ अह संकियं कुर्वन्ति, उत्सारितेऽपि पञ्चमङ्गलं कथयन्ति, ततो वन्दनं दत्त्वा निवेदयतः- प्रादोषिकः कालः शुद्ध इति, तदा दण्डधरं मुक्त्वा शेषाः सर्वे युगपत् स्वाध्याय प्रस्थापयन्ति, किं कारणं?, उच्यते, पूर्वमुक्तं यस्मात् मरुकदृष्टान्त इति। 0 वाटो वण्टको विभागः एकार्थाः, आरिक आगारिकः सारिक इति एकार्थाः / वाटेनारिको 8 वाटारः, यथा स वाटारः सन्निहितैर्मरुकैर्लभ्यते न परोक्षेण, तथा देशादिविकथाप्रमादवतः पश्चात् कालं न ददति / द्वारमित्यस्य व्याख्या- बाह्यस्थितः पश्चार्धं कण्ठ्यम्। सर्वैरपि पश्चार्धम् / ॐ दण्डधरेण प्रस्थापिते वन्दिते, एवं सर्वैरपि प्रस्थापिते वन्दिते पृच्छा भवति- आर्य! केनचित् किञ्चिद् दृष्टं श्रुतं वा?, दण्डधरः पृच्छति अन्यो वा, // 1326 // तेऽपि सत्यं कथयन्ति, यदि सर्वैरपि भणितं- न किञ्चित् दृष्टं श्रुतं वा, तदा शुद्धे कुर्वन्ति स्वाध्यायम्, अथैकेनापि किञ्चिद्विधुदादि स्फुटं दृष्टं गर्जितादि वा श्रुतं तदाऽशुद्धे 8 न कुर्वन्ति / अथ शङ्कितं

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508