Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 492
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1332 // कारणतो ण सुज्झति वा पाओसिएण वा सुपडियग्गिएण पढंति न गेण्हंति, वेरत्तियं कारणओ न गिण्हंति न सुज्झइ वा, 4. चतुर्थपाओसिय अड्डरत्तेण वा पढंति, तिन्नि वा णो गेण्हंति, पाभाइयं कारणओ न गिण्हइ न सुज्झइ वा वेरत्तिएणेव दिवसओ मध्ययनम् प्रतिक्रमणं, पढंति / / 1397 // इयाणिं पाभाइयकालग्गहणविहिं पत्तेयं भणामि 4.6 अस्वानि०-पाभाइयकालंमि उसंचिक्खे तिन्नि छीयरुन्नाणि / परवयणे खरमाई पावासुय एवमादीणि // 1398 // ध्यायव्याख्या त्वस्या भाष्यकारः स्वयमेव करिष्यति / तत्थ पाभाइयंमिकाले गहणविही पट्ठवणविही य, तत्थ गहणविही इमा नियुक्तिः। नियुक्तिः भा०- नवकालवेलसेसे उवग्गहियअट्ठया पडिक्कमइ / न पडिक्कमइ वेगो नववारहए धुवमसज्झाओ! / / 226 / / (224) 1398 दिवसओ सज्झायविरहियाण देसादिकहासंभववजणट्ठा मेहावीतराण य पलिभंगवजणट्ठा, एवं सव्वे- सिमणुग्गहट्ठा मनुष्य रुधिरादौ नवकालग्गहणकाला पाभाइए अणुण्णाया, अओ नवकालग्गहणवेलाहिं सेसाहिं पाभाइयकालग्गाही कालस्स पडिक्कमति, अस्वाध्यायः। सेसावि तं वेलं पडिक्कमंति वा न वा, एगो नियमा न पडिक्कमइ, जड़ छीयरुदिदादीहिं न सुज्झइ तो सो चेव वेरत्तिओ सुपडि- भाष्य: 226 यग्गिओ होहितित्ति / सोवि पडिक्कंतेसु गुरुणो कालं निवेदित्ता अणुदिए सूरिए कालस्स पडिक्कमति, जइ घेप्पंतो नववारे कारणतो न शुध्यति वा, प्रादोषिकेण वा सुप्रतिजागरितेन पठन्ति न गृह्णन्ति, वैरात्रिक कारणतो न गृह्णन्ति न शुध्यति वा, प्रादोषिकार्धरात्रिकाभ्यामेव पठन्ति, त्रीन् / वा न गृह्णन्ति, प्राभातिकं कारणतो न गृह्णाति न शुध्यति वा, वैरात्रिकेणैव दिवसे पठन्ति / इदानीं प्राभातिककालग्रहणविधिं पृथक् भणामि-तत्र प्राभातिके काले ग्रहणविधिः प्रस्थापनविधिश्च- तत्र ग्रहणविधिरयं-0 दिवसे स्याध्यायविरहितानां देशादिकथासंभववर्जनाय मेधाविनामितरेषां च विघ्नवर्जनार्थम्, एवं सर्वेषामनुग्रहार्थाय नवकालग्रहणकालाः प्राभातिकेऽनुज्ञाताः, अतो नवकालग्रहणवेलासु शेषासु प्राभातिककालग्राही कालस्य प्रतिक्राम्यति, शेषास्तु तस्यां वेलायां प्रतिक्राम्यन्ति वा न वा, एको नियमान्न प्रतिक्राम्यति, यदि क्षुतरोदनादिभिर्न शुध्यति तदा स एव वैरात्रिकः सुप्रतिजागरितो भविष्यतीति। सोऽपि प्रतिक्राम्य गुरोः कालं निवेद्यानुदिते सूर्ये कालात् प्रतिक्राम्यति, यदि गृह्यमाणो नववारा-- // 1332 //

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508