Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 483
________________ ध्याय // 1323 // श्रीआवश्यक नि०-थोवावसेसियाए संझाए ठाति उत्तराहुत्तो। चउवीसगदुमपुफियपुव्वगमेक्वेक्कि अदिसाए॥१३७९ // 4. चतुर्थनियुक्ति उत्तराहुत्तो उत्तरामुखः दंडधारीवि वामपासे ऋजुतिरियदंडधारी पुव्वाभिमुहोठाति, कालगहणनिमित्तं च अट्ठस्सासकालियं मध्ययनम् भाष्य प्रतिक्रमणं, श्रीहारि० काउस्सग्गं करेइ, अण्णे पंचुस्सासियं करेइ, उस्सारिते चउवीसत्थयं दुमपुप्फियं सामण्णपुव्वं च, एते तिण्णि अक्खलिए 4.6 अस्वावृत्तियुतम् अणुपेहेत्ता पच्छा पुव्वाए एते चेव अणुपेहेति, एवं दक्खिणाए अवराए इति गाथार्थः // 1379 // गेण्हंतस्स इमे उवघाया भाग-३ नियुक्तिः। जाणियव्वा नियुक्तिः नि०- बिंदूछीए (य) परिणय सगणेवासंकिए भवे तिण्हं / भासंत मूढ संकिय इंदियविसए य अमणुण्णे // 1380 // 1379-81 गेण्हंतस्स अंगे जइ उदगबिंदू पडेज्जा, अहवा अंगे पासओ वा रुधिरबिंदू , अप्पणा परेण वा जदि छीयं, अज्झयणं वा रुधिरादौ करेंतस्स जइ अन्नओ भावो परिणओ, अनुपयुक्त इत्यर्थः, सगणे त्ति सगच्छे तिण्हं साहूणं गज्जिए संका, एवं विजुच्छीयाइ-8 अस्वाध्यायः। सुवि, // 1380 // भासंत पच्छद्धस्स पूर्वन्यस्तस्य वा विभासा नि०- मूढोव दिसिज्झयणे भासंतो यावि गिण्हति न सुज्झे / अन्नं च दिसज्झयणे संकंतोऽनिट्ठविसए वा // 1381 // दिसामोहो से जाओ अहवा मूढो दिसं पडुच्च अज्झयणं वा, कहं?, उच्यते, पढमे उत्तराहुत्तेण ठायव्वं सो पुण पुव्वहुत्तो 80 दण्डधार्यपि वामपार्श्वे ऋजुतिर्यग्दण्डधारी पूर्वाभिमुखः तिष्ठति, कालग्रहणनिमित्तमष्टोच्छ्रासकालिकं कायोत्सर्ग करोति, अन्ये (भणन्ति)-पञ्चोच्छ्रासिक करोति, उत्सारिते चतुर्विंशतिस्तवं द्रुमपुष्पिकां श्रामण्यपूर्वकं च, एतानि त्रीण्यस्खलितान्यनुप्रेक्ष्य पश्चात् पूर्वस्यामेतान्येवानुप्रेक्षते एवं दक्षिणस्यामपरस्याम् / गृह्णत इमे उपघाता ज्ञातव्याः-0गृहृतोऽड्ने यधुदकबिन्दुः पतेत् अथवाउने पार्श्वयोर्वा रुधिरबिन्दुः, आत्मना परेण वा यदि क्षुतम्, अध्ययनं वा कर्षतो यद्यन्तो भावः परिणतः, स्वगच्छे त्रयाणां साधूनां गर्जिते शङ्का, एवं विद्युत्क्षुतादिष्वपि, भाषमाणः-पश्चार्धस्य विभाषा। 0 दिग्मोहस्तस्य जातोऽथवा मूढो दिशं प्रतीत्याध्ययनं वा, कथं?,8 उच्यते, प्रथममुत्तरोन्मुखेन स्थातव्यं स पुनः पूर्वोन्मुख-- 930

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508