Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1309 // सट्ठिहत्था, कालओ अहोरत्तं, एत्थ अहोरत्तछेओ सूरुदएण, रद्धं पक्कं वा मंसं असज्झाइयंन हवइ, जत्थय धोयं तेण पएसेण महंतो उदगवाहो बूढो तं तिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणं न सुज्झइ, महाकाए त्ति अस्य व्याख्या- महाकाएत्ति पच्छद्धं, मूसगादि महाकाओ सोऽवि बिरालाइणा आहओ, जदितं अभिन्नं चेव गलिउंघेत्तुं वा सट्ठीए हत्थाणं बाहिं गच्छा तंकेइ आयरिया असज्झाइयं नेच्छंति ।गाथायांतु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं &चेवत्ति गाथार्थः / / 1353 // अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकार: भा०- मूसाडू महाकाय मज्जाराईहयाघयण केई / अविभिन्ने गिण्हेउं पढंति एगे जइऽपलोओ।। 220 / / (218) गताथैवेयम् ॥"तिरियमसज्झाइयाहियागार एव इमं भन्नइ नि०- अंतो बहिं च भिन्नं अंडग बिंदूतहा विआया य / रायपह वूढ सुद्धे परवयणे साणमादीणं ॥१३५४॥दारं // व्याख्या त्वस्या भाष्यकार एव प्रतिपदं करिष्यति / लाघवार्थं त्विह न व्याख्यायते अंतो बहिं च भिन्नं अंडग बिंदु त्ति अस्य गाथाशकलस्य व्याख्या भा०- अंडगमुज्झियकप्पे न य भूमि खणंति इहरहा तिन्नि / असज्झाइयपमाणं मच्छियपाओ जहि न बुडे / / 221 / / (219) षष्टेर्हस्तेभ्यः कालतोऽहोरात्रम्, अत्राहोरात्रच्छेदः सूर्योद्रमेन, राद्धं पक्कं वा मांसं अस्वाध्यायिकं न भवति, यत्र च धोतं तेन प्रदेशेन महान् उदकप्रवाहो व्यूढस्तर्हि 3 त्रिपौरुषीकालेऽपूर्णेऽपि शुद्धम्, आघातनं न शुध्यति, महाकाय इत्यस्य व्याख्या- महाकाय इति पश्चार्धम्, मूषकादिर्महाकायः सोऽपि मार्जारादिनाऽऽहतः यदि तमभिन्नमेव गृहीत्वा गिलित्वा वा षष्टेर्हस्तेभ्यो बहिर्गच्छति तत् केचिदाचार्या अस्वाध्यायिकं नेच्छन्ति। केचिदिच्छन्ति स्थविरपक्षः पुनरस्वाध्यायिकमेवेति / तैरश्चास्वाध्यायिकाधिकार एवेदं भण्यते। 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। भाष्य: 220 नियुक्तिः 1354 अण्डभेदे विधिः। भाष्यः 221 // 2309 //

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508