Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 475
________________ | श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1315 // मनुष्यरुधिरादौ आह - 4. चतुर्थनि०- निजंतं मुत्तूणं परवयणे पुष्फमाइपडिसेहो। जम्हा चउप्पगारं सारीरमओन वजंति // 1360 // मध्ययनम् प्रतिक्रमणं, मयसरीरं उभओ वसहीए हत्थसतब्भंतरं जाव निजइ तावतं असज्झाइयं, सेसा परवयणभणिया पुप्फाई पडिसेहियव्वा 4.6 अस्वाअसज्झाइयं न भवति, जम्हा सारीरमसज्झाइयं चउब्विहं- सोणियं मंसं चम्मं अट्ठियं च तओ तेसु सज्झाओ न वज्जणिज्जो |ध्याय नियुक्तिः। इति गाथार्थः॥१३६०॥ नियुक्तिः नि०- एसो उ असज्झाओ तव्वजिउऽझाउ तत्थिमा मेरा / कालपडिलेहणाए गंडगमरुएहिं दिटुंतो॥१३६१ // 1360-62 एसोसंजमघाताइओपंचविहो असल्झाओ भणिओ, तेहिंचेवपंचहिं वज्जिओ सज्झाओ भवति, तत्थ त्ति तंमि सज्झायकाले इमा वक्ष्यमाणा मेर ति सामाचारी-पडिक्कमित्तु जाव वेलान भवति ताव कालपडिलेहणाए कयाएगहणकाले पत्ते गंडगदिटुंतो भविस्सइ, गहिए सुद्धे काले पट्ठवणवेलाए मरुयगदिद्रुतो भविस्सतित्तिगाथार्थः ॥१३६१॥स्यागुद्धिः-किमर्थं कालग्रहणं?, अत्रोच्यते नि०-पंचविहअसज्झायस्स जाणणट्ठाय पेहए कालं / चरिमा चउभागवसेसियाइ भूमिंतओ पेहे // 1362 // Oमृतकशरीरं वसतेरुभयतः हस्तशताभ्यन्तरं यावन्नीयते तावत्तदस्वाध्यायिकम, शेषाः परवचनभणिताः पुष्पादयः प्रतिषेद्धव्याः- अस्वाध्यायिकं न भवन्ति, यस्मात् शरीरमस्वाध्यायिकं चतुर्विध- शोणितं मांसं चर्म अस्थि च, ततस्तेषु स्वाध्यायो न वर्जनीयः।। एतत् संयमघातादिकं पञ्चविधमस्वाध्यायिकं भणितम्, तैरेव 8 पश्चभिर्वर्जितः स्वाध्यायो भवति, तत्रेति तस्मिन स्वाध्यायकाले इयं-वक्ष्यमाणा मेरेति- समाचारी- प्रतिक्रम्य यावद्वेला न भवति तावत् कालप्रतिलेखनायां कृतायां ग्रहणकाले प्राप्ते गण्डकदृष्टान्तो भविष्यति, गृहीते शुद्धे च काले प्रस्थापनवेलायां मरुकदृष्टान्तो भविष्यतीति। अस्वाध्यायः। // 1315 //

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508