________________ | श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1315 // मनुष्यरुधिरादौ आह - 4. चतुर्थनि०- निजंतं मुत्तूणं परवयणे पुष्फमाइपडिसेहो। जम्हा चउप्पगारं सारीरमओन वजंति // 1360 // मध्ययनम् प्रतिक्रमणं, मयसरीरं उभओ वसहीए हत्थसतब्भंतरं जाव निजइ तावतं असज्झाइयं, सेसा परवयणभणिया पुप्फाई पडिसेहियव्वा 4.6 अस्वाअसज्झाइयं न भवति, जम्हा सारीरमसज्झाइयं चउब्विहं- सोणियं मंसं चम्मं अट्ठियं च तओ तेसु सज्झाओ न वज्जणिज्जो |ध्याय नियुक्तिः। इति गाथार्थः॥१३६०॥ नियुक्तिः नि०- एसो उ असज्झाओ तव्वजिउऽझाउ तत्थिमा मेरा / कालपडिलेहणाए गंडगमरुएहिं दिटुंतो॥१३६१ // 1360-62 एसोसंजमघाताइओपंचविहो असल्झाओ भणिओ, तेहिंचेवपंचहिं वज्जिओ सज्झाओ भवति, तत्थ त्ति तंमि सज्झायकाले इमा वक्ष्यमाणा मेर ति सामाचारी-पडिक्कमित्तु जाव वेलान भवति ताव कालपडिलेहणाए कयाएगहणकाले पत्ते गंडगदिटुंतो भविस्सइ, गहिए सुद्धे काले पट्ठवणवेलाए मरुयगदिद्रुतो भविस्सतित्तिगाथार्थः ॥१३६१॥स्यागुद्धिः-किमर्थं कालग्रहणं?, अत्रोच्यते नि०-पंचविहअसज्झायस्स जाणणट्ठाय पेहए कालं / चरिमा चउभागवसेसियाइ भूमिंतओ पेहे // 1362 // Oमृतकशरीरं वसतेरुभयतः हस्तशताभ्यन्तरं यावन्नीयते तावत्तदस्वाध्यायिकम, शेषाः परवचनभणिताः पुष्पादयः प्रतिषेद्धव्याः- अस्वाध्यायिकं न भवन्ति, यस्मात् शरीरमस्वाध्यायिकं चतुर्विध- शोणितं मांसं चर्म अस्थि च, ततस्तेषु स्वाध्यायो न वर्जनीयः।। एतत् संयमघातादिकं पञ्चविधमस्वाध्यायिकं भणितम्, तैरेव 8 पश्चभिर्वर्जितः स्वाध्यायो भवति, तत्रेति तस्मिन स्वाध्यायकाले इयं-वक्ष्यमाणा मेरेति- समाचारी- प्रतिक्रम्य यावद्वेला न भवति तावत् कालप्रतिलेखनायां कृतायां ग्रहणकाले प्राप्ते गण्डकदृष्टान्तो भविष्यति, गृहीते शुद्धे च काले प्रस्थापनवेलायां मरुकदृष्टान्तो भविष्यतीति। अस्वाध्यायः। // 1315 //