________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1316 // __ पञ्चविधः संयमघातादिकोऽस्वाध्यायः तत्परिज्ञानार्थं प्रेक्षते (काल) कालवेलाम्, निरूपयतीत्यर्थः / कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकम् / जइ अग्घेत्तुं करेंति ता चउलहुगा, तम्हा कालपडिलेहणाए इमा मध्ययनम् प्रतिक्रमणं, सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाए कालग्गहणभूमिओततो पडिलेहियव्वा, अहवा तओ उच्चारपासवण 4.6 अस्वाकालभूमीयत्ति गाथार्थः॥१३६२॥ ध्यायनि०- अहियासियाइं अंतो आसन्ने चेव मज्झि दूरे य / तिन्नेव अणहियासी अंतो छ छच्च बाहिरओ॥१३६३ // नियुक्तिः। नियुक्तिः अंतो त्ति निवेसणस्स तिन्नि- उच्चारअहियासियथंडिले आसण्णे मज्झे दूरे य पडिलेहेइ, अणहियासियाथंडिलेवि अंतो 11363-64 एवं चेव तिण्णि पडिलेहेति, एवं अंतो थंडिल्ला छ, बाहिं पि निवेसणस्स एवं चेव छ भवंति, एत्थ अहियासिया दूरयरे मनुष्य रुधिरादौ अणहियासिया आसन्नयरे कायव्वा // 1363 / / अस्वाध्यायः। नि०- एमेव य पासवणे बारस चउवीसतिं तु पेहेत्ता / कालस्सय तिन्नि भवे अह सूरो अत्थमुवयाई॥१३६४ // पासवणे एएणेव कमेणं बारस एवं चउवीसं अतुरियमसंभंतं उवउत्तो पडिलेहेत्ता पच्छा तिन्नि कालगहणथंडिले पडिलेहेति। जहण्णेणं हत्थंतरिए, अह त्ति अनंतरं थंडिलपडिलेहाजोगाणंतरमेव सूरो अस्थमेति, ततो आवस्सगं करेइ॥१३६४॥ तस्सिमो (r) यद्यगृहीत्वा कुर्वन्ति तर्हि चतुर्लघुकम्, तस्मात् कालप्रतिलेखनायामियं सामाचारी- दिवसचरमपौरुष्यां चतुर्भागावशेषायां कालग्रहणभूमयस्तिस्त्रः प्रतिलेखितव्याः, अथवा तिस्त्र:- उच्चारप्रश्रवणकालभूमयः। Oअन्तरिति- निवेशनस्य त्रीणि उच्चारस्याध्यासितस्थण्डिलानि आसन्ने मध्ये दरे च प्रतिलेखयति.. अनध्यासितस्थण्डिलान्यपि अन्तरेवमेव त्रीणि प्रतिलेखयन्ति, एवमन्तः स्थण्डिलानि षट् , बहिरपि निवेशनादेवमेव षट् भवन्ति, अत्राध्यासितानि दूरतरे अनध्यासितानि आसन्नतरे कर्तव्यानि। 0 प्रश्रवणेऽनेनैव क्रमेण द्वादश, एवं चतुर्विंशतिमत्वरितमसंभ्रममुपयुक्तः प्रतिलिख्य पश्चात् त्रीणि कालग्रहणस्थण्डिलानि प्रतिलेखयन्ति, जघन्येन हस्तान्तरिते, अथेत्यनन्तरं स्थण्डिलप्रतिलेखनायोगानन्तरमेव सूर्योऽस्तमेति, तत आवश्यकं कुर्वन्ति / तस्यायं विधिः // 1316 //