________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1317 // 4. चतुर्थनि०- अह पुण निव्वाघाओ आवासं तो करंति सव्वेऽवि / सडाइकहणवाघाययाइ पच्छा गुरू ठति // 1365 / / मध्ययनम् प्रतिक्रमणं, अथेत्यानन्तर्ये सूरत्थमणाणंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेइ- निव्वाघायं वाघाइमं 4.6 अस्वाच, जदि निव्वाघायं ततो सव्वे गुरुसहिया आवस्सयं करेंति, अह गुरू सद्देसु धम्मं कहेंति तो आवस्सगस्स साहूहिं सह ध्यायकरणिज्जस्स वाघाओ भवति, जंमि वा काले तं करणिज्जं तं ह्रासेंतस्स वाघाओ भन्नइ, तओ गुरू निसिज्जहरो य पच्छा नियुक्तिः। नियुक्तिः चरित्तातियारजाणणट्ठा काउस्सग्गं ठाहिति // 1365 // 1365-66 नि०- सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्ठाणे / सुत्तत्थकरणहेउं आयरिऍ ठियंमि देवसियं / / 1366 // मनुष्य रुधिरादौ सेसा साहू गुरुं आपुच्छित्ता गुरुगणस्स मग्गओ आसन्ने दूरे आधाराइणियाए जंजस्स ठाणं तं सठाणं, तत्थ पडिक्कमंताणं अस्वाध्यायः। इमा ठवणा / गुरू पच्छा ठायतो मज्झेण गंतुंसठाणे ठायइ, जे वामओते अणंतर सव्वेण गंतुंसठाणे ठायन्ति, जे दाहिणओ अणंतरसव्वेण गंतुं ठायंति, तं च अणागयं ठायंति सुत्तत्थसरणहेउं, तत्थ य पुव्वामेव ठायंता करेमि भंते! सामाइयमिति सुत्तं 0 सूर्यास्तमयनानन्तरमेवावश्यकं कुर्वन्ति, द्विविधमावश्यककरणं विशेषयति- निर्व्याघातं व्याघातवच्च, यदि निर्व्याघातं ततः सर्वे गुरुसहिताः आवश्यकं कुर्वन्ति, अथ गुरुः श्राद्धानां धर्मं कथयति तदाऽऽवश्यकस्य साधुभिः सह करणीयस्य व्याघातो भवति, यस्मिन् वा काले तत् कर्त्तव्यं तं ह्रासयतो व्याघातो भण्यते, ततो गुरुर्निषद्याधरश्च पश्चात् चारित्रातिचारज्ञानार्थं कायोत्सर्ग स्थास्यतः। ॐ शेषाः साधवो गुरुमापृच्छ्य गुरुस्थानस्य पृष्ठत आसन्ने दूरे यथारात्निकतया यस्य यत् स्थानं तत् स्वस्थानम्, तत्र प्रतिक्राम्यतामियं स्थापना- गुरुः पश्चात् तिष्ठन् मध्येन गत्वा स्वस्थाने तिष्ठति, येवामतस्तेऽनन्तरं सव्येन गत्वा स्वस्थाने तिष्ठन्ति, ये दक्षिणतोऽनन्तरापसव्येन 8 गत्वा तिष्ठन्ति, तत्र चानागतं तिष्ठन्ति सूत्रार्थस्मरणहेतोः, तत्र च पूर्वमेव तिष्ठन्तः करोमि भदन्त! सामायिकमिति सूत्रं - // 1317 //