Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1319 // वाघायदोसो, सडकहणेण य वेलाइक्कमणदोसोत्ति / एवमादि॥१३६९॥ 4. चतुर्थनि०- वाघाए तइओ सिं दिज्जइ तस्सेव ते निवेएंति / इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो॥१३७०॥ मध्ययनम् प्रतिक्रमणं, तमि वाघातिमे दोण्णि जे कालपडियरगा ते निगच्छंति, तेसिं ततिओ उवज्झायादि दिज्जइ, ते कालग्गाहिणो आपुच्छण 4.6 अस्वासंदिसावण कालपवेयणं च सव्वं तस्सेव करेंति, एत्थ गंडगदिटुंतो न भवइ, इयरे उवउत्ता चिठ्ठति, सुद्धे काले तत्थेव ध्याय नियुक्तिः। उवज्झायस्स पवेएंति / ताहे दंडधरो बाहिं कालपडिचरगो चिट्ठइ, इयरे दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे नियुक्तिः सव्वे जुगवं पट्ठवेंति, पच्छा एगो नीति दंडधरो अतीति, तेण पट्टविए सज्झायं करेंति,॥१३७० ॥निव्वाघाए पच्छद्धं अस्यार्थ:- 1370-71 मनुष्यनि०- आपुच्छण किइकम्मे आवासिय पडियरिय वाघाते। इंदिय दिसा य तारा वासमसज्झाइयं चेव // 1371 // रुधिरादौ निव्वाघाते दोन्नि जणा गुरुं आपुच्छंति कालंघेच्छामो, गुरुणा अणुण्णाया कितिकम्मं ति वंदणं काउं दंडगं घेत्तुं उवउत्ता अस्वाध्यायः। आवासियमासनं करेन्ता पमज्जन्ता य निग्गच्छंति, अंतरे य जइ पक्खलंति पडंति वा वत्थादि वा विलग्गति कितिकम्मादि किंचि वितहं करेंति ततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता पडियरंति, दिस त्ति जत्थ चउरोवि ाघातदोषः, श्राद्धकथनेन च वेलातिक्रमणदोष इति, एवमादि। तस्मिन् व्याघातवति द्वौ यौ कालप्रतिचारकौ तौ निर्गच्छतः, तयोस्तृतीय उपाध्यायादिर्दीयते, तौ कालग्राहिणौ आपृच्छासंदिशनकालप्रवेदनानि सर्वं तस्मै एव कुरुतः, अत्र गण्डगदृष्टान्तो न भवति, इतरे उपयुक्तास्तिष्ठन्ति, शुद्धे काले तत्रैवोपाध्यायाय प्रवेदयतः, तदा दण्डधरो बहिः कालं प्रतिचरन् तिष्ठति, इतरौ द्वावपि अन्तः प्रविशतः, तदोपाध्यायस्य समीपे सर्वे युगपत् प्रस्थापयन्ति, पश्चादेको निर्गच्छति दण्डधर आगच्छति,8 8 तेन प्रस्थापिते स्वाध्यायं कुर्वन्ति। निर्व्याघाते द्वौ जनौ गुरुमापृच्छेते कालंग्रहीष्यावः, गुरुणाऽनुज्ञातौ कृतिकर्मेति वन्दनं कृत्वा दण्डकं गृहीत्वोपयुक्तौ आवश्यिकीमाशय्यां कुर्वन्तौ प्रमार्जयन्तौ च निर्गच्छतः, अन्तरा च यदि प्रस्खलतः पततो वा वस्त्रादि वा विलगति कृतिकर्मादि वा किञ्चिद्वितथं कुरुतस्तदा कालव्याघातः, अयं कालभूमिप्रतिचरणविधिः, इन्द्रियेषूपयुक्तौ प्रतिचरतः, दिश इति यत्र चतस्रोऽपि - // 1319 // /

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508