SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1319 // वाघायदोसो, सडकहणेण य वेलाइक्कमणदोसोत्ति / एवमादि॥१३६९॥ 4. चतुर्थनि०- वाघाए तइओ सिं दिज्जइ तस्सेव ते निवेएंति / इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो॥१३७०॥ मध्ययनम् प्रतिक्रमणं, तमि वाघातिमे दोण्णि जे कालपडियरगा ते निगच्छंति, तेसिं ततिओ उवज्झायादि दिज्जइ, ते कालग्गाहिणो आपुच्छण 4.6 अस्वासंदिसावण कालपवेयणं च सव्वं तस्सेव करेंति, एत्थ गंडगदिटुंतो न भवइ, इयरे उवउत्ता चिठ्ठति, सुद्धे काले तत्थेव ध्याय नियुक्तिः। उवज्झायस्स पवेएंति / ताहे दंडधरो बाहिं कालपडिचरगो चिट्ठइ, इयरे दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे नियुक्तिः सव्वे जुगवं पट्ठवेंति, पच्छा एगो नीति दंडधरो अतीति, तेण पट्टविए सज्झायं करेंति,॥१३७० ॥निव्वाघाए पच्छद्धं अस्यार्थ:- 1370-71 मनुष्यनि०- आपुच्छण किइकम्मे आवासिय पडियरिय वाघाते। इंदिय दिसा य तारा वासमसज्झाइयं चेव // 1371 // रुधिरादौ निव्वाघाते दोन्नि जणा गुरुं आपुच्छंति कालंघेच्छामो, गुरुणा अणुण्णाया कितिकम्मं ति वंदणं काउं दंडगं घेत्तुं उवउत्ता अस्वाध्यायः। आवासियमासनं करेन्ता पमज्जन्ता य निग्गच्छंति, अंतरे य जइ पक्खलंति पडंति वा वत्थादि वा विलग्गति कितिकम्मादि किंचि वितहं करेंति ततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता पडियरंति, दिस त्ति जत्थ चउरोवि ाघातदोषः, श्राद्धकथनेन च वेलातिक्रमणदोष इति, एवमादि। तस्मिन् व्याघातवति द्वौ यौ कालप्रतिचारकौ तौ निर्गच्छतः, तयोस्तृतीय उपाध्यायादिर्दीयते, तौ कालग्राहिणौ आपृच्छासंदिशनकालप्रवेदनानि सर्वं तस्मै एव कुरुतः, अत्र गण्डगदृष्टान्तो न भवति, इतरे उपयुक्तास्तिष्ठन्ति, शुद्धे काले तत्रैवोपाध्यायाय प्रवेदयतः, तदा दण्डधरो बहिः कालं प्रतिचरन् तिष्ठति, इतरौ द्वावपि अन्तः प्रविशतः, तदोपाध्यायस्य समीपे सर्वे युगपत् प्रस्थापयन्ति, पश्चादेको निर्गच्छति दण्डधर आगच्छति,8 8 तेन प्रस्थापिते स्वाध्यायं कुर्वन्ति। निर्व्याघाते द्वौ जनौ गुरुमापृच्छेते कालंग्रहीष्यावः, गुरुणाऽनुज्ञातौ कृतिकर्मेति वन्दनं कृत्वा दण्डकं गृहीत्वोपयुक्तौ आवश्यिकीमाशय्यां कुर्वन्तौ प्रमार्जयन्तौ च निर्गच्छतः, अन्तरा च यदि प्रस्खलतः पततो वा वस्त्रादि वा विलगति कृतिकर्मादि वा किञ्चिद्वितथं कुरुतस्तदा कालव्याघातः, अयं कालभूमिप्रतिचरणविधिः, इन्द्रियेषूपयुक्तौ प्रतिचरतः, दिश इति यत्र चतस्रोऽपि - // 1319 // /
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy