Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1313 // नि०- दंते दिट्ठि विगिचण सेसट्ठी बारसेव वासाइं। झामिय वूढे सीआण पाणरुद्दे य मायहरे / / 1357 // जइ दंतो पडिओ सो पयत्तओ गवेसियव्वो, जइ दिट्ठो तो हत्थसया उपरि विगिंचिजइ, अह न दिट्ठो तो उग्घाडकाउस्सग्गं काउं सज्झायं करेंति / सेसट्ठिएसु जीवमुक्कदिणाऽऽरब्भ उ हत्थसतब्भंतरठिएसु बारसवरिसे असज्झाइयं, गाथापूर्वार्द्धम्, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह, भा०-सीयाणे जं दिळं तं तं मुत्तूणऽनाहनिहयाणि / आडंबरे यरुद्दे माइसु हिट्ठट्ठिया बारे / / 224 // (222) सीयाणे त्ति सुसाणे जाणिऽट्ठियाणि दहाणि उदगवाहेण वूढाणि न ताणि अट्ठियाणि असज्झाइयं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकडेवराणि परिट्ठवियाणि सणाहाणि वा इंधणादिअभावे निहय त्ति निक्खित्ताणि ते असज्झाइयं करेंति / पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेक्कोऽवि भण्णइ, तस्स हेट्ठा सज्जोमयट्ठीणि ठविजंति, एवं रुद्दघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिज्जा इति गाथार्थः // 223 // नि०- आवासियंच बूढं सेसे दिलृमि मग्गण विवेगो।सारीरगाम वाडग साहीइन नीणियं जाव / / 1358 / / एताए पुव्वद्धस्स इमा विभासा0 यदि दन्तः पतितः स प्रयत्नेन गवेषणीयो यदि दृष्टस्तर्हि हस्तशतात् उपरि त्यज्यते, अथ न दृष्टस्तदोद्घाटकायोत्सर्गं कृत्वा स्वाध्यायं कुर्वन्ति। शेषास्थिषु जीवमोचनदिनादारभ्य तु हस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्यायिकम्। रुसीयाणमिति श्मशाने यान्यस्थीनि दग्धानि उदकवाहेन व्यूढानि न तान्यस्थीनि | अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तत्रान्यत्र वाऽनाथकलेवराणि परिष्ठापितानि सनाथानि वा इन्धनाद्यभावे निक्षिप्तानि तान्यस्वाध्यायिकं कुर्वन्ति / पाणा इति मातङ्गास्तेषामाडम्बरो यक्षो हीमैकोऽपि भण्यते, तस्याधस्तात् सद्यो मृतास्थीनि स्थाप्यन्ते, एवं रुद्रगृहे मातृगृहे च, तानि कालतो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि। 0 एतस्याः पूर्वार्धस्येयं विभाषा / 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1358-59 मनुष्यरुधिरादौ अस्वाध्यायः। भाष्य:२२४

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508