SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1313 // नि०- दंते दिट्ठि विगिचण सेसट्ठी बारसेव वासाइं। झामिय वूढे सीआण पाणरुद्दे य मायहरे / / 1357 // जइ दंतो पडिओ सो पयत्तओ गवेसियव्वो, जइ दिट्ठो तो हत्थसया उपरि विगिंचिजइ, अह न दिट्ठो तो उग्घाडकाउस्सग्गं काउं सज्झायं करेंति / सेसट्ठिएसु जीवमुक्कदिणाऽऽरब्भ उ हत्थसतब्भंतरठिएसु बारसवरिसे असज्झाइयं, गाथापूर्वार्द्धम्, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह, भा०-सीयाणे जं दिळं तं तं मुत्तूणऽनाहनिहयाणि / आडंबरे यरुद्दे माइसु हिट्ठट्ठिया बारे / / 224 // (222) सीयाणे त्ति सुसाणे जाणिऽट्ठियाणि दहाणि उदगवाहेण वूढाणि न ताणि अट्ठियाणि असज्झाइयं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकडेवराणि परिट्ठवियाणि सणाहाणि वा इंधणादिअभावे निहय त्ति निक्खित्ताणि ते असज्झाइयं करेंति / पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेक्कोऽवि भण्णइ, तस्स हेट्ठा सज्जोमयट्ठीणि ठविजंति, एवं रुद्दघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिज्जा इति गाथार्थः // 223 // नि०- आवासियंच बूढं सेसे दिलृमि मग्गण विवेगो।सारीरगाम वाडग साहीइन नीणियं जाव / / 1358 / / एताए पुव्वद्धस्स इमा विभासा0 यदि दन्तः पतितः स प्रयत्नेन गवेषणीयो यदि दृष्टस्तर्हि हस्तशतात् उपरि त्यज्यते, अथ न दृष्टस्तदोद्घाटकायोत्सर्गं कृत्वा स्वाध्यायं कुर्वन्ति। शेषास्थिषु जीवमोचनदिनादारभ्य तु हस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्यायिकम्। रुसीयाणमिति श्मशाने यान्यस्थीनि दग्धानि उदकवाहेन व्यूढानि न तान्यस्थीनि | अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तत्रान्यत्र वाऽनाथकलेवराणि परिष्ठापितानि सनाथानि वा इन्धनाद्यभावे निक्षिप्तानि तान्यस्वाध्यायिकं कुर्वन्ति / पाणा इति मातङ्गास्तेषामाडम्बरो यक्षो हीमैकोऽपि भण्यते, तस्याधस्तात् सद्यो मृतास्थीनि स्थाप्यन्ते, एवं रुद्रगृहे मातृगृहे च, तानि कालतो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि। 0 एतस्याः पूर्वार्धस्येयं विभाषा / 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1358-59 मनुष्यरुधिरादौ अस्वाध्यायः। भाष्य:२२४
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy