SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1312 // नि०- माणुस्सयं चउद्धा अढि मुत्तूण सयमहोरत्तं / परिआवन्नविवन्ने सेसे तियसत्त अद्वैव // 1355 / / तं माणुस्ससरीरं असज्झाइयं चउब्विहं चमं मंसं रुहिरं अट्ठियं च, (तत्थ अट्ठियं) मोत्तुं सेसस्स तिविहस्स इमो परिहारोखेत्तओ हत्थसयं, कालओ अहोरत्तं, जं पुण सरीराओ चेव वणादिसु आगच्छइ परियावण्णं विवण्णं वा तं असज्झाइयं न होति, परियावण्णं जहा रुहिरं चेव पूयपरिणामेणं ठियं, विवण्णं खइरकक्कसमाणं रसिगाइयं, सेसं असज्झाइयं हवइ। अहवा सेसं अगारीउ संभवति तिण्णि दिणा, वियाए वा जो सावो सो सत्त वा अट्ठ वा दिणे असज्झाओ भवतित्ति। पुरुसपसूयाए सत्त, जेण सुक्कुक्कडा तेण तस्स सत्त, जंपुण इत्थीए अट्ठ एत्थ उच्यते // 1355 // नि०- रत्तुक्कडा उ इत्थी अट्ठ दिणा तेण सत्त सुक्कहिए। तिन्नि दिणाण परेणं अणोउगंतं महोरत्तं // 1356 // निसेगकाले रत्तुक्कडयाए इत्थिं पसवइ, तेण तस्स अट्ट दिणा परिहरणिज्जा, सुक्काहियत्तणओ पुरुसं पसवइ तेण तस्स सत्त दिणा / जंपुण इत्थीए तिण्हं रिउदिणाणं परओ भवइ तं सरोगजोणित्थीए अणोउयं तं महोरत्तं परओ भण्णइ, तस्सुस्सग्गं काउं सज्झायं करेंति / एस रुहिरे विहित्ति गाथार्थः॥१३५६॥ जं पुव्वुत्तं अर्हि मोत्तूणं ति तस्सेदाणी विही भण्णइ Oतत् मानुषशारीरमस्वाध्यायिकं चतुर्विध- चर्म मांसं रुधिरं अस्थि च, तत्रास्थि मुक्त्वा शेषस्य त्रिविधस्यायं परिहारः- क्षेत्रतो हस्तशतं कालतोऽहोरात्रम्, यत् पुनः शरीरादेव व्रणादिष्वागच्छति पर्यापन्नं विवर्ण वा तत् अस्वाध्यायिकं न भवति, पर्यापन्नं यथा रुधिरं पूयपरिणामेन स्थितम, विवर्णं खदिरकल्कसमानं रसिकादिकम्, शेषमस्वाध्यायिकं भवति, अथवा शेषमगारिणीतः संभवति त्रीन दिवसान् प्रसूतायां वा यः श्रावः स सप्ताष्टौ वा दिनानु अस्वाध्यायिक (करोतीति)। पुरुषे प्रसूते सप्त, येन शुक्रोत्कटा तेन तस्य सप्त, यत् पुनः स्त्रिया अष्ट, अत्रोच्यते-ॐ निषेककाले रक्तोत्कटतायां स्त्रिं प्रसूते, तेन तस्या अष्टौ दिनाः परिह्रियन्ते, शुक्राधिकत्वात् पुरुषं प्रसूते तेन तस्य सप्त दिनाः। यत् पुनः स्त्रियास्त्रिभ्यः ऋतुदिनेभ्यः परतो भवति तत् सरोगयोनिकायाः स्त्रिया अनृतुकं तत् अहोरात्रं परतो भण्यते तस्योत्सर्ग कृत्वा स्वाध्यायं कुर्वन्ति, एष रुधिरे विधिरिति / यत्पूर्वमुक्तं 'अस्थि मुक्त्वे'ति तस्येदानीं विधिः-- 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1356-57 मनुष्यरुधिरादौ अस्वाध्यायः। // 1312 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy