Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 474
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1314 // ध्याय नि०- असिवोमाघयणेसुबारस अविसोहियंमि न करंति / झामिय वूढे कीरइ आवासिए सोहिए चेव / / 1359 // 4. चतुर्थअस्य गाथाद्वयस्य व्याख्या-जंसीयाणंजत्थ वा असिवोमे मताणि बहूणि छड्डियाणि, आघातणं ति जत्थ वा महासंगामे मध्ययनम् प्रतिक्रमणं, मया बहू, एएसु ठाणेसु अविसोहिएसु कालओ बारस वरिसे, खेत्तओ हत्थसयं परिहरंति, सज्झायं न करतीत्यर्थः / अह एए 4.6 अस्वाठाणा दवग्गिमाइणा दवा उदगवाहो वा तेणंतेण वूढो गामनगरेण वा आवासंतेण अप्पणो घरट्ठाणा सोहिया, सेसंपि जं गिहीहि न सोहियं, पच्छा तत्थ साहू ठिया अप्पणो वसही समंतेण मग्गिन्ता जं दिटुंतं विगिंचित्ता अदितु वा तिण्णि दिणा नियुक्तिः। नियुक्तिः उग्घाडणकाउस्सग्गं करेत्ता असढभावा सज्झायं करेंति / सारीरगाम पच्छद्धं, इमा विभासा सरीरेत्ति मयस्स सरीरयं जाव 1358-59 डहरग्गामे ण निष्फिडियं ताव सज्झायं ण करेंति, अह नगरे महंते वा गामे तत्थ वाडगसाहीउ जाव न निप्फेडियं ताव मनुष्य रुधिरादौ सज्झायं परिहरंति, मा लोगो निढुक्खत्ति भणेजा। तथा चाह भाष्यकार: अस्वाध्यायः। ____ भा०- डहरगगाममए वा न करेंति जाव ण नीणियं होइ। पुरगामे व महंते वाडगसाही परिहरंती // 225 // (223) भाष्य: 225 उक्तार्थेयम्, चोदक आह-साहुवसहिसमीवेण मयसरीरस्स निजमाणस्स जइ पुप्फवत्थादि पडइ असज्झाइयं, आचार्य 0 यत् श्मशानं यत्र वाऽशिवावमयोर्मुतकानि बहूनि त्यक्तानि, आघातनमिति यत्र वा महासङ्ग्रामे मृतानि बहूनि, एतेषु स्थानेष्वविशोधितेषु कालतो द्वादश वर्षाणि / क्षेत्रतो हस्तशतं परिहरन्ति- स्वाध्यायं न कुर्वन्तीत्यर्थः / / अथैतानि स्थानानि दवाग्न्यादिना दग्धानि उदकवाहो वा तेनाध्वना व्यूढः ग्रामनगरेण वाऽऽवसताऽऽत्मनो गृहस्थानानि शोधितानि शेषमपि यद्गृहस्थैर्न शोधितं पश्चात् तत्र साधवः स्थिताः, आत्मनो वसतिः समन्तात् मार्गयन्तो यदृष्टं तत् त्यक्त्वाऽदृष्टे वा त्रीन् दिवसान् ब्ल उद्घाटनकायोत्सर्ग कृत्वाऽशठभावाः स्वाध्यायं कुर्वन्ति / शारीरग्राम पश्चार्धम्, इयं विभाषा- शरीरमिति मृतस्य शरीरं यावल्लघुग्रामे न निष्काशितं तावत् स्वाध्यायं न8।। 1314 / / कुर्वन्ति, अथ नगरे महति वा ग्रामे तत्र वाटकात् शाखाया वा यावन्न निष्काशितं तावत् स्वाध्यायं परिहरन्ति, मा लोको निर्दुःखा इति भणेत्। 0 साधुवसतेः समीपे मृतकशरीरस्य नीयमानस्य यदि पुष्पवस्त्रादि पतेत् अस्वाध्यायिकम् /

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508