Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 471
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1311 // 1355 व्याख्या- रायपह बिंदु पच्छद्धं साहुवसही आसण्णेण गच्छमाणस्स तिरियस्स जदि रुहिरबिंदु गलिया ते जड़ रायपहंतरिया 4. चतुर्थतो सुद्धा, अह रायपहे चेव बिंदू पडिओ तहावि सज्झाओ कप्पतित्तिकाउं, अह अण्णपहे अण्णत्थ वा पडियं तो जड़ मध्ययनम् प्रतिक्रमणं, उदगवुड्डवाहेण हियं तो सुद्धो, पुणो त्ति विशेषार्थप्रतिपादकः, पलीवणगेण वा दड्डे सुज्झइत्ति गाथार्थः॥ 221 // मूल 4.6 अस्वागाथायां परवयणं साणमादीणि'त्ति परोत्ति चोयगो तस्स वयणं जइ साणो पोग्गलं समुद्दिसित्ता जाव साहुवसहीसमीवे ध्याय नियुक्तिः। चिट्ठइ ताव असज्झाइयं, आदिसहाओ मंजारादी। आचार्य आह भाष्य: 223 भा०- जइ फुसइ तहिं तुंडं अहवा लिच्छारिएण संचिक्खे। इहरा न होइ चोयग! वंतं वा परिणयं जम्हा / / 223 // (221) नियुक्तिः साणो भोत्तुं मंसं लिच्छारिएण मुहेण वसहिआसण्णण गच्छंतो तस्स जइ तोंडं रुहिरेण लित्तं खोडादिसु फुसति तो मनुष्यअसज्झाइयं, अहवा लेच्छारियतुंडो वसहिआसन्ने चिट्ठइ तहवि असज्झाइयं, इयरह त्ति आहारिएण चोयग! असज्झाइयं ण रुधिरादौ भवति, जम्हा तं आहारियं वंतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं च असज्झाइयं न भवइ, अण्ण- अस्वाध्यायः। परिणामओ, मुत्तपुरीसादिवत्ति गाथार्थः / / 222 // तेरिच्छसारीरयं गयं, इयाणिं माणुससरीरं, तत्थ8 राजपथे बिन्दवः / पश्चार्धम् / साधुवसतेरासन्नेन गच्छतस्तिरश्चो यदि रुधिरबिन्दवो गलितास्ते यदि राजपथान्तरितास्तर्हि शुद्धाः अथ राजपथ एव बिन्दुः पतितस्तथापि स्वाध्यायः कल्पते इतिकृत्वा, अथान्यपथेऽन्यत्र वा पतितः तर्हि यादकवेगेन व्यूढं तर्हि शुद्धः, प्रदीपनकेन वा दग्धे शुध्यतीति / पर इति नोदकस्तस्य वचनं यदि श्वा : पुद्गलं भुक्त्वा यावत् साधुवसतिसमीपे तिष्ठति तावदस्वाध्यायिकम्, आदिशब्दात् मार्जारादयः। ॐ श्वा भुक्त्वा मांसं लिप्तेन मुखेन वसत्यासन्नेन गच्छन् (स्यात्),8 तस्य मुखं यदि रुधिरेण लिप्तं स्तम्भकोणादिषु स्पृशति तदाऽस्वाध्यायिकम्, अथवा लिप्तमुखो वसत्यासन्ने तिष्ठति तथापि अस्वाध्यायः, इतरथेति आहारितेन चोदक! अस्वाध्यायिकं न भवति, यस्मात् तदाहारितं वान्तमवान्तं वाऽऽहारपरिणामेन परिणतम्, आहारपरिणामपरिणतं चास्वाध्यायिकं न भवति, अन्यपरिणामात्, मूत्रपुरीषादिवत्। तैरश्च शारीरं गतम्, इदानीं मानुषशरीरम्, तत्र // 1311 //

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508