Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 470
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-3 // 1310 // साहुवसहीएसट्ठीए हत्थाणंतो भिन्ने अंडए असज्झाइयं बहिभिन्ने न भवइ / अहवा साहुस्स वसहिए अंतो बहिं च अंडयं 4. चतुर्थभिन्नंति वा उज्झियंति वा एगर्छ, तं च कप्पे वा उज्झियं भूमीए वा, जड़ कप्पे तो कप्पं सठ्ठीए हत्थाणं बाहिं नीणेऊण धोवंति मध्ययनम् प्रतिक्रमणं, तओ सुद्ध, अहं भूमीए भिन्नं तो भूमी खणेउं ण छड्डिज्जइ, न शुध्यतीत्यर्थः / इयरह त्ति तत्थत्थे सट्ठिहत्था तिन्नि य पोरुसीओ 4.6 अस्वापरिहरिजइ, असज्झाइयस्स पमाणं ति, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवइ?, पुच्छा, उच्यते, ध्यायमच्छियाए पाओ जहिं(न) बुड्डइ तं असज्झाइयपमाणं / इयाणिं वियायत्ति तत्थ नियुक्तिः। नियुक्तिः - भा०- अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्नि / रायपह बिंदु पडिए कप्पइ वूढे पुणऽन्नत्थ / / 222 // (220) 1354 जरूं जेसिं न भवति तेसिं पसूयाणं वग्गुलिमाइयाणं, तासिं पसूइकालाओ आरब्भ तिण्णि पोरुसीओ असज्झाओ अण्डभेदे विधिः। मुत्तुमहोरत्तं छेदं, आसन्नपसूयाएवि अहोरत्तछेदेण सुज्झइ, गोमादिजराउजाणं पुण जाव जरूं लंबइ ताव असज्झाइयं जरे भाष्य:२२२ पडिए त्ति जाहे जरूं पडियं भवइ ताहे ताओ पडणकालाओ आरब्भ तिन्नि पहरा परिहरिजंति / रायपह बूढ सुद्धे त्ति अस्या 0 साधुवसतेः षष्टेर्हस्तेभ्योऽर्वाग् भिन्नेऽण्डेऽस्वाध्यायिक बहिर्भिन्ने न भवति, अथवा साधोर्वसतेरन्तर्बहिर्वाऽण्डं भिन्नमिति वोज्झितं वैकार्थों, तच्च कल्पेवोज्झितं भूमौ वा, यदि कल्पे तर्हि कल्पं षष्ठेर्हस्तेभ्यो बहिः नीत्वा धोवन्ति ततः शुद्धम्, अथ भूमौ भिन्नं तर्हि भूमिः खनित्वा न त्यज्यते। इतरथेति तत्रस्थे षष्टिर्हस्ताः तिम्रश्च पौरुष्यः परिहियन्ते, अस्वाध्यायिकस्य प्रमाणमिति- किं बिन्दुमात्रपरिमाणेन हीनेनाधिकतरेण वाऽस्वाध्यायो भवति?, पृच्छा, उच्यते, मक्षिकायाः पादो यत्र न ब्रूडते तदस्वाध्यायिकप्रमाणम् / इदानीं प्रसूतेति, तत्र। ॐ जरायुर्वेषां न भवति तेषां प्रसूतानां वल्गुल्यादीनाम्, तासां प्रसूतिकालात् आरभ्य तिस्रः पौरुषीरस्वाध्यायः, 8 // 1310 // मुक्त्वाऽहोरात्रच्छेदं- आसन्नप्रसूतानामपि अहोरात्रच्छेदेन शुध्यति, गवादीनां जरायुजानां पुनर्यावत् जरायुर्लम्बते तावदस्वाध्यायिकं जरायौ पतिते इति यदा जरायुः पतितो भवति तदा तस्मात् पतनकालात् आरभ्य त्रयः प्रहराः परिहयन्ते। राजपथव्यूढे शुद्धमिति . 8

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508