________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-3 // 1310 // साहुवसहीएसट्ठीए हत्थाणंतो भिन्ने अंडए असज्झाइयं बहिभिन्ने न भवइ / अहवा साहुस्स वसहिए अंतो बहिं च अंडयं 4. चतुर्थभिन्नंति वा उज्झियंति वा एगर्छ, तं च कप्पे वा उज्झियं भूमीए वा, जड़ कप्पे तो कप्पं सठ्ठीए हत्थाणं बाहिं नीणेऊण धोवंति मध्ययनम् प्रतिक्रमणं, तओ सुद्ध, अहं भूमीए भिन्नं तो भूमी खणेउं ण छड्डिज्जइ, न शुध्यतीत्यर्थः / इयरह त्ति तत्थत्थे सट्ठिहत्था तिन्नि य पोरुसीओ 4.6 अस्वापरिहरिजइ, असज्झाइयस्स पमाणं ति, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवइ?, पुच्छा, उच्यते, ध्यायमच्छियाए पाओ जहिं(न) बुड्डइ तं असज्झाइयपमाणं / इयाणिं वियायत्ति तत्थ नियुक्तिः। नियुक्तिः - भा०- अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्नि / रायपह बिंदु पडिए कप्पइ वूढे पुणऽन्नत्थ / / 222 // (220) 1354 जरूं जेसिं न भवति तेसिं पसूयाणं वग्गुलिमाइयाणं, तासिं पसूइकालाओ आरब्भ तिण्णि पोरुसीओ असज्झाओ अण्डभेदे विधिः। मुत्तुमहोरत्तं छेदं, आसन्नपसूयाएवि अहोरत्तछेदेण सुज्झइ, गोमादिजराउजाणं पुण जाव जरूं लंबइ ताव असज्झाइयं जरे भाष्य:२२२ पडिए त्ति जाहे जरूं पडियं भवइ ताहे ताओ पडणकालाओ आरब्भ तिन्नि पहरा परिहरिजंति / रायपह बूढ सुद्धे त्ति अस्या 0 साधुवसतेः षष्टेर्हस्तेभ्योऽर्वाग् भिन्नेऽण्डेऽस्वाध्यायिक बहिर्भिन्ने न भवति, अथवा साधोर्वसतेरन्तर्बहिर्वाऽण्डं भिन्नमिति वोज्झितं वैकार्थों, तच्च कल्पेवोज्झितं भूमौ वा, यदि कल्पे तर्हि कल्पं षष्ठेर्हस्तेभ्यो बहिः नीत्वा धोवन्ति ततः शुद्धम्, अथ भूमौ भिन्नं तर्हि भूमिः खनित्वा न त्यज्यते। इतरथेति तत्रस्थे षष्टिर्हस्ताः तिम्रश्च पौरुष्यः परिहियन्ते, अस्वाध्यायिकस्य प्रमाणमिति- किं बिन्दुमात्रपरिमाणेन हीनेनाधिकतरेण वाऽस्वाध्यायो भवति?, पृच्छा, उच्यते, मक्षिकायाः पादो यत्र न ब्रूडते तदस्वाध्यायिकप्रमाणम् / इदानीं प्रसूतेति, तत्र। ॐ जरायुर्वेषां न भवति तेषां प्रसूतानां वल्गुल्यादीनाम्, तासां प्रसूतिकालात् आरभ्य तिस्रः पौरुषीरस्वाध्यायः, 8 // 1310 // मुक्त्वाऽहोरात्रच्छेदं- आसन्नप्रसूतानामपि अहोरात्रच्छेदेन शुध्यति, गवादीनां जरायुजानां पुनर्यावत् जरायुर्लम्बते तावदस्वाध्यायिकं जरायौ पतिते इति यदा जरायुः पतितो भवति तदा तस्मात् पतनकालात् आरभ्य त्रयः प्रहराः परिहयन्ते। राजपथव्यूढे शुद्धमिति . 8