SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1309 // सट्ठिहत्था, कालओ अहोरत्तं, एत्थ अहोरत्तछेओ सूरुदएण, रद्धं पक्कं वा मंसं असज्झाइयंन हवइ, जत्थय धोयं तेण पएसेण महंतो उदगवाहो बूढो तं तिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणं न सुज्झइ, महाकाए त्ति अस्य व्याख्या- महाकाएत्ति पच्छद्धं, मूसगादि महाकाओ सोऽवि बिरालाइणा आहओ, जदितं अभिन्नं चेव गलिउंघेत्तुं वा सट्ठीए हत्थाणं बाहिं गच्छा तंकेइ आयरिया असज्झाइयं नेच्छंति ।गाथायांतु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं &चेवत्ति गाथार्थः / / 1353 // अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकार: भा०- मूसाडू महाकाय मज्जाराईहयाघयण केई / अविभिन्ने गिण्हेउं पढंति एगे जइऽपलोओ।। 220 / / (218) गताथैवेयम् ॥"तिरियमसज्झाइयाहियागार एव इमं भन्नइ नि०- अंतो बहिं च भिन्नं अंडग बिंदूतहा विआया य / रायपह वूढ सुद्धे परवयणे साणमादीणं ॥१३५४॥दारं // व्याख्या त्वस्या भाष्यकार एव प्रतिपदं करिष्यति / लाघवार्थं त्विह न व्याख्यायते अंतो बहिं च भिन्नं अंडग बिंदु त्ति अस्य गाथाशकलस्य व्याख्या भा०- अंडगमुज्झियकप्पे न य भूमि खणंति इहरहा तिन्नि / असज्झाइयपमाणं मच्छियपाओ जहि न बुडे / / 221 / / (219) षष्टेर्हस्तेभ्यः कालतोऽहोरात्रम्, अत्राहोरात्रच्छेदः सूर्योद्रमेन, राद्धं पक्कं वा मांसं अस्वाध्यायिकं न भवति, यत्र च धोतं तेन प्रदेशेन महान् उदकप्रवाहो व्यूढस्तर्हि 3 त्रिपौरुषीकालेऽपूर्णेऽपि शुद्धम्, आघातनं न शुध्यति, महाकाय इत्यस्य व्याख्या- महाकाय इति पश्चार्धम्, मूषकादिर्महाकायः सोऽपि मार्जारादिनाऽऽहतः यदि तमभिन्नमेव गृहीत्वा गिलित्वा वा षष्टेर्हस्तेभ्यो बहिर्गच्छति तत् केचिदाचार्या अस्वाध्यायिकं नेच्छन्ति। केचिदिच्छन्ति स्थविरपक्षः पुनरस्वाध्यायिकमेवेति / तैरश्चास्वाध्यायिकाधिकार एवेदं भण्यते। 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। भाष्य: 220 नियुक्तिः 1354 अण्डभेदे विधिः। भाष्यः 221 // 2309 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy