SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ P4688 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1308 // इमा विही 4. चतुर्थनि०- अंतो बहिं च धोअंसट्ठीहत्थाउ पोरिसी तिन्नि / महकाएँ अहोरत्तं रद्ध वुद्दे असुद्धंतु // 1352 // मध्ययनम् प्रतिक्रमणं, व्याख्यानगाथा 4.6 अस्वानि०- बहिधोयरद्धपक्के अंतो धोए उ अवयवा हुंति / महकाय बिरालाई अविभिन्ने केइ इच्छंति // 1353 // ध्यायइमीणं वक्खाणं- साहु वसहीओ सट्ठीहत्थाणं अंतो बहिं च धोअन्ति भंगदर्शनमेतत्, अंतोधोयं अंतो पक्कं, अंतोधोयं नियुक्तिः। नियुक्तिः बहिपक्कं बाहिं धोयं अंतो पक्कं, अंतग्गहणाउ पढमबितिया भंगा बहीग्गहणाउ ततिओ भंगो, एएसु तिसुवि असज्झाइयं, 1352-53 जंमि पएसे धोयं आणेत्तु वा रद्धं सो पएसो सट्ठिहत्थेहिं परिहरियव्वो, कालओ तिन्नि पोरुसिओ। तथा द्वितीयगाथायां जलस्थल खचराणां पूर्वार्द्धन यदुक्तं बहिधोयरद्धपक्के एस चउत्थभंगो, एरिसं जड़ सट्ठीए हत्थाणं अब्भंतरे आणीयं तहावितं असज्झाइयं न भवइ, पढमबितियभंगेसु अंतो धोवित्तु तीए रद्धे वा तंमि ठाणे अवयवा पडंति तेण असज्झाइयं, तइयभंगे बहिं धोवित्तु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइण्णपोग्गलं न भवइ, जं कालसाणादीहिं अणिवारियविप्पइन्नं निजइ तं आइन्नपोग्गलं भाणियव्वं / महाकाए त्ति, अस्या व्याख्या- जो पंचिंदिओ जत्थ हओ तं आघायठाणं वज्जेयव्वं, खेत्तओ विधिः- 0 अनयोर्व्याख्यानं- साधुवसतेः षष्टिहस्तानामन्तर्बहिश्च धौतमिति, अन्तधौतं अन्तःपक्कं अन्तधौतं बहिः पक्वं बहिधौतमन्तः पक्वम्, अन्तर्ग्रहणात् प्रथमद्वितीयौ भङ्गौ गृहीतौ बहिर्ग्रहणात्तु तृतीयो भङ्गः। एतेषु त्रिष्वप्यस्वाध्यायिकम्, यस्मिन् प्रदेशे धौतं आनीय वा राद्धं स प्रदेशः षष्टिहस्ताभ्यन्तरे परिहर्त्तव्यः, // 1308 // कालतस्तिस्रः पौरुषीः, बहिधौतपक्वम्, एष चतुर्थो भङ्गः, ईदृशं यदि षष्टेर्हस्तेभ्योऽन्तरमानीतं तथाऽपि तदस्वाध्यायिकं न भवति, प्रथमद्वियीयभङ्गयोरन्तः प्रक्षाल्य 8 तत्र राद्धे वा तस्मिन् स्थानेऽवयवाः पतन्ति तेनास्वाध्यायिकम्, तृतीयभने बहिः प्रक्षाल्यान्तरानीते मांसमेवास्वाध्यायिकमिति, तचोत्क्षिप्तमांसं आकीर्णपुद्गलं न भवति, यत् कालश्वादिभिरनिवारितं विप्रकीर्णं नीयते तत् आकीर्णपुद्गलं भणितव्यम् / महाकाय इति, यः पञ्चेन्द्रियो यत्र हतस्तत् आघातस्थानं वर्जयितव्यम्, क्षेत्रतः
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy