SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1307 // नि०- पंचिंदियाण दवे खेत्ते सट्ठिहत्थ पुग्गलाइन्नं / तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स // 1350 // पंचिंदियाणरुहिराइदव्वं असज्झाइयं, खेत्तओ सहित्थब्भंतरे असज्झाइयं, परओन भवइ, अहवा खेत्तओ पोग्गलादिण्णंपोग्गलं मंसं तेण सव्वं आकिण्णं- व्याप्तं, तस्सिमो परिहारो- तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सुज्झइ, अणंतरं दूरट्ठियं न सुज्झइ / महंतरत्था- रायमग्गो जेण राया बलसमग्गो गच्छइ देवजाणरहो वा विविहा य आसवाहणा गच्छंति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापजंतो, परगामे सीमाए सुज्झइत्ति गाथार्थः // 1350 // नि०- काले तिपोरसिऽट्ट व भावे सुत्तं तु नंदिमाईयं / सोणिय मंसंचम्मं अट्ठी विय हुंति चत्तारि // 1351 // & तिरियमसज्झायं संभवकालाओ जाव तइया पोरुसी ताव असज्झाइयं परओ सुज्झइ, अहवा अठुजामा असज्झाइयंतिते जत्थाघायणट्ठाणं तत्थ भवंति / भावओ पुण परिहरंति सुत्तं, तंच नंदिमणुओगदारं तंदुलवेयालियं चंदगविज्झयं पोरुसिमंडलमादी, अहवा असज्झायं चउव्विहं इमं- मंसं सोणियं चम्मं अट्ठियत्ति गाथार्थः // 1351 // मंसासिणा उक्खित्ते मंसे पश्चेन्द्रियाणां रुधिरादिद्रव्यं अस्वाध्यायिकम्, क्षेत्रतः षष्टिहस्ताभ्यन्तरेऽस्वाध्यायिकम्, परतो न भवति, अथवा क्षेत्रतः पुद्गलाकीर्ण- पुद्गलं- मांसं तेन सर्वमाकीर्णम्, तस्यायं परिहारः- तिसृभिः कुरथ्याभिरन्तरितं शुध्यति, आरात् न शुध्यति, अनन्तरं दूरस्थितेऽपि न शुध्यति, महद्रथ्या- राजमार्गः येन राजा बलसमग्रो गच्छति देवयानरथो वा विविधान्यश्ववाहनानि गच्छन्ति, शेषाः कुरथ्याः, एष नगरे विधिः, ग्रामात् नियमतो बहिः, अत्र ग्रामोऽविशुद्धनैगमनयदर्शनेन सीमापर्यन्तः, परग्रामे सीमनि शुध्यति / एतैरवमस्वाध्यायिकं संभवकालात् यावत्तृतीया पौरुषी तावदस्वाध्यायिकं परतः शुध्यति, अथवा अष्ट यामान् अस्वाध्यायिकमिति- ते यत्राघातस्थान तत्र भवन्ति, भावतः पुनः परिहरन्ति सूत्रम्, तच नन्दी अनुयोगद्वाराणि तन्दुलवैचारिकं चन्द्रावेध्यकं पौरुषीमण्डलादि, अथवा अस्वाध्यायिकं चतुर्विधमिदं- मांसं शोणितं चर्म अस्थि चेति / मांसाशिनोत्क्षिप्ते मांसेऽयं - 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1350-51 जलस्थलखचराणां शोणितादी विधिः।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy