________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1306 // नि०- सागारियाइ कहणं अणिच्छ रत्तिं वसहा विगिचंति / विक्किन्ने वसमंताजं दिट्ठ सढेयरे सुद्धा // 1348 // 4. चतुर्थजदि नत्थि परिट्ठवेंतओ ताहे सागारियस्स आइसद्दाओ पुराणसवस्स अहाभद्दगस्स इमं छड्डेह अम्ह सज्झाओ न सुज्झइ, मध्ययनम् प्रतिक्रमणं, जदि तेहिं छड्डिओ सुद्धो, अह न छड्डेति ताहे अण्णं वसहिं मग्गंति, अह अण्णा वसही न लब्भइ ताहे वसहा अप्पसागारिए / 4.6 अस्वाविगिचंति / एस अभिण्णे विही, अह भिन्नं ढंकमादिएहिं समंता विक्किण्णं दिटुंमि विवित्तंमि सुद्धा, अदिढे ताव गवेसेंतेहिं जं ध्याय नियुक्तिः। दिटुं तं सव्वं विवित्तंति छड्डियं, इयरंमि अदिटुंमि तत्थत्थेवि सुद्धा- सज्झायं करेंताणवि न पच्छित्तं, एत्थ एवं पसंगओ नियुक्तिः भणियंति गाथार्थः॥ 1348 / / वुग्गहेत्ति गयं, इयाणिं सारीरेत्ति दारं, तत्थ 1348 दण्डिकादि_ नि०-सारीरंपिय दुविहं माणुस तेरिच्छियं समासेणं / तेरिच्छं तत्थ तिहा जलथलखहजं चउद्धा उ॥१३४९॥ व्युद्गहे सारीरमवि असज्झाइयं दुविहं- माणुससरीररुहिरादि तेरिच्छं असज्झाइयं च / एत्थ माणुसं ताव चिठ्ठउ, तेरिच्छं ताव विधिः। भणामि, तं तिविहं-मच्छादियाण जलजंगवाइयाण थलजं मयूराइयाण खहयरं / एएसिं एक्केकंदव्वाइयं चउव्विहं, एक्केकस्स नियुक्तिः 1349 वा दव्वादिओ इमो चउद्धा परिहारोत्ति गाथार्थः॥१३४९॥ जलस्थल0 यदि नास्ति परिष्ठापकस्तदा सागारिकस्य आदिशब्दात् पुराणश्राद्धस्य यथाभद्रकस्येमं त्यज अस्माकं स्वाध्यायो न शुध्यति, यदि तैस्त्यक्तः शुद्धः, अथ न खचराणां शोणितादौ त्यजन्ति तदाऽन्यां वसतिं मार्गयन्ति, अथान्या वसतिर्न लभ्यते तदा वृषभा अल्पसागारिके त्यजन्ति, एषोऽभिन्ने विधिः, अथ भिन्नं ढङ्कादिभिः समन्तात् विकीर्णे दृष्टे विविक्ते शुद्धाः अदृष्टे तावत् गवेषयद्भिर्यदृष्टं तत् सर्वं परिष्ठापितम्, इतरस्मिन्- अदृष्टे तत्रस्थेऽपि शुद्धाः- स्वाध्यायं कुर्वतामपि न प्रायश्चित्तम्, अत्रैतत् प्रसङ्गतो 3 8 // 1306 // भणितम् / व्युद्ह इति गतम्, इदानीं शारीरमिति द्वारं तत्र-0 शारीरमपि अस्वाध्यायिकं द्विविधं- मानुष्यशरीररुधिरादि तैरश्वमस्वाध्यायं च, अत्र मानुष्यं तावत्तिष्ठतु 8 तैरश्चं तावद्भणामि- तत्त्रिविधं- मत्स्यादीनां जलजं गवादीनां स्थलजं मयूरादीनां खचरजम्, एतेषामेकैकं द्रव्यादिकं चतुर्विधम्, एकैकस्य वा द्रव्यादिकोऽयं चतुर्धा परिहार इति। 8 विधिः।