SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1305 // जद्दिवसं सुयं निद्दोच्चं तस्स परओ अहोरत्तं परिहरइ / एस दंडिए कालगए विहित्ति गाथार्थः / / 1345 / / सेसेसु इमो विही 4. चतुर्थनि०- तद्दिवसभोइआई अंतो सत्तण्ह जाव सज्झाओ। अणहस्सय हत्थसयं दिट्ठि विवित्तंमिसुद्धंतु // 1346 / / मध्ययनम् प्रतिक्रमणं, अस्या एव व्याख्यानगाथा 4.6 अस्वानि०- मयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा। निद्दक्खत्तिय गरिहा न पढंति सणीयगंवावि // 1347 // ध्यायइमीण दोण्हवि वक्खाणं- गामभोइए कालगए तद्दिवसंति- अहोरत्तं परिहरंति, आदिसद्दाओ गामरट्ठमयहरो अहिगार नियुक्तिः। नियुक्तिः निउत्तो बहुसम्मओय पगओबहुपक्खिउत्ति-बहुसयणो, बाडगरहिए अहिवेसेज्जायरे अण्णंमि वा अण्णयरघराओ आरब्भ 1346-47 जाव सत्तघरंतरं एएसु मएसु अहोरत्तं सज्झाओ न कीरइ, अह करेंति निहुक्खत्तिकाउंजणो गरहति अक्कोसेज वा निच्छुब्भेज्ज दण्डिकादि व्युद्गहे वा, अप्पसद्देण वा सणियं करेंति अणुपेहंति वा, जो पुण अणाहो मरति तं जइ उब्भिण्णं हत्थसयं वजेयव्वं, अणुब्भिन्नं विधिः। असज्झायं न हवइ तहवि कुच्छियंतिकाउं आयरणाओऽवट्ठियं हत्थसयं वजिजइ। विवित्तंमि-परिट्ठवियंमि सुद्धं तु तं ठाणं सुद्धं भवइ, तत्थ सज्झाओ कीरइ, जइ य तस्स न कोइ परिठवेंतओ ताहे // 1347 // यद्दिवसे श्रुतं निदौत्यं तस्मात्परतोऽहोरात्रं परिहियते / एष दण्डिके कालगते विधिः / शेषेष्वयं विधिः। अनयोर्द्वयोर्व्याख्यानं- ग्रामभोजिके कालगते तद्दिवसमिति अहोरात्र परिहरन्ति, आदिशब्दात् ग्रामराष्ट्रमहत्तरोऽधिकार नियुक्तो बहुसंमतश्च प्रकृतः, बहुपाक्षिक इति बहुस्वजनो, वाटकरहितेऽधिपे वा शय्यातरे अन्यस्मिन् वा ली अन्यतरगृहादारभ्य यावत् सप्तगृहान्तरं एतेषु मृतेषु अहोरात्रं स्वाध्यायो न क्रियते, अथ कुर्वन्ति निर्दु खा इतिकृत्वा जनो गर्हते आक्रोशेद्वा निष्काशेद्वा. अल्पशब्देन वा: शनैः कुर्वन्ति अनुप्रेक्षन्ते वा, यः पुनरनाथो म्रियते तस्य यदि पुनरुद्धिन्नं हस्तशतं वर्जयितव्यम्, अनुदिन्नं अस्वाध्यायिकं न भवति तथापि कुत्सितमितिकृत्वा 8 आचरणातोऽवस्थितं हस्तशताद् वर्जयितव्यम्, विविक्ते- परिष्ठापिते शुद्धमिति तत् स्थानं शुद्धं भवति-तत्र स्वाध्यायः क्रियते, यदि च तस्य न कोऽपि परिष्ठापकस्तदा // 1305 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy