________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1304 // आचार्य आह- सूरादी जेण होंतिऽहोरत्ता, चंदस्स नियमा अहोरत्तद्धे गए गहणसंभवो, अण्णं च अहोरत्तं, एवं दुवालस, 4. चतुर्थसूरस्स पुण अहोरत्तादीए संदूसिएयरं अहोरत्तं परिहरिज्जइ एएसोलसत्ति गाथार्थः॥१३४३ ॥सादेवत्तिगयं, इयाणिं वुग्गहेत्ति मध्ययनम् प्रतिक्रमणं, दारं, तत्थ 4.6 अस्वानि०- वोग्गह दंडियमादी संखोभे दंडिए य कालगए। अणरायए य सभए जच्चिर निद्दोच्चऽहोरत्तं // 1344 // ध्यायअस्या एव व्याख्यानान्तरगाथा नियुक्तिः। नियुक्तिः नि०-सेणाहिवई भोइय मयहरपुंसित्थिमल्लजुद्धे य। लोट्टाइभंडणे वा गुज्झग उड्डाहमचियत्तं // 1345 // 1344-45 इमाण दोण्हविवक्खाणं-दंडियस्स वुग्गहो, आदिसहाओ सेणाहिवस्स, दोण्हं भोइयाणंदोण्हंमयहराणं दोण्हं पुरिसाणं दण्डिकादिदोण्हं इत्थियाणं दोण्हं मल्लाणं वा जुद्धं, पिट्ठायगलोट्टभंडणे वा, आदिसद्दाओ विसयप्पसिद्धासु भंसलासु / विग्रहाः प्रायो व्युद्गहे विधिः। व्यन्तरबहुलाः। तत्थ पमत्तं देवया छलेज्जा, उड्डाहो निढुक्खत्ति, जणो भणेज्जा- अम्हं आवइपत्ताणं इमे सज्झायं करेंति, अचियत्तं हवेज्जा, विसहसंखोहो परचक्कागमे, दंडिओ कालगओ भवति, अणरायए त्ति रण्णा कालगए निब्भएवि जाव अन्नो राया न ठविज्जड़, सभए त्ति जीवंतस्सवि रणो बोहिगेहिं समंतओ अभियं, जच्चिरं भयं तत्तियं कालं सज्झायं न करेंति, - सूर्यादीनि येनाहोरात्राणि भवन्ति, चन्द्रस्य नियमादहोरात्रेऽर्धे गते ग्रहणसंभवः अन्यच्चाहोरात्रमेवं द्वादश, सूर्यस्य पुनरहोरात्रादित्वात् संदूषितेतरे अहोरात्रे परिहियेते, एते षोडश / सादिव्यमिति गतम्, इदानीं व्युद्ह इति द्वारम, तत्र-0 अनयोर्द्वयोरपि व्याख्यानं- दण्डिकस्य व्युद्गहः, आदिशब्दात सेनाधिपतेः, द्वयोर्भोजिकयोर्द्वयोमहत्तर-18 योर्द्वयोः पुरुषयोर्द्वयोः स्त्रियोर्द्वयोर्मल्लयोर्वा युद्धम्, पृष्ठायतलोट्टभण्डने वा, आदिशब्दाद्विषयप्रसिद्धासु भंसलासु (कलहविशेषेषु)। तत्र प्रमत्तं देवता छलयेत् / उड्डाहो // 1304 // निर्दुःखा इति, जनो भणेत्- अस्मासु आपत्प्राप्तेषु इमे स्वाध्यायं कुर्वन्ति, अप्रीतिकं भवेत्, वृषभसंक्षोभः परचक्रागमे, दण्डिकः कालगतो भवति, राज्ञि कालगते निर्भयेऽपि यावत् अन्यो राजा न स्थाप्यते, सभय इति जीवतोऽपि राज्ञो बोधिकैः समन्ततोऽभिद्रुतम्, यावच्चिरं भयं तावन्तं कालं स्वाध्यायं न कुर्वन्ति, 2