Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 468
________________ P4688 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1308 // इमा विही 4. चतुर्थनि०- अंतो बहिं च धोअंसट्ठीहत्थाउ पोरिसी तिन्नि / महकाएँ अहोरत्तं रद्ध वुद्दे असुद्धंतु // 1352 // मध्ययनम् प्रतिक्रमणं, व्याख्यानगाथा 4.6 अस्वानि०- बहिधोयरद्धपक्के अंतो धोए उ अवयवा हुंति / महकाय बिरालाई अविभिन्ने केइ इच्छंति // 1353 // ध्यायइमीणं वक्खाणं- साहु वसहीओ सट्ठीहत्थाणं अंतो बहिं च धोअन्ति भंगदर्शनमेतत्, अंतोधोयं अंतो पक्कं, अंतोधोयं नियुक्तिः। नियुक्तिः बहिपक्कं बाहिं धोयं अंतो पक्कं, अंतग्गहणाउ पढमबितिया भंगा बहीग्गहणाउ ततिओ भंगो, एएसु तिसुवि असज्झाइयं, 1352-53 जंमि पएसे धोयं आणेत्तु वा रद्धं सो पएसो सट्ठिहत्थेहिं परिहरियव्वो, कालओ तिन्नि पोरुसिओ। तथा द्वितीयगाथायां जलस्थल खचराणां पूर्वार्द्धन यदुक्तं बहिधोयरद्धपक्के एस चउत्थभंगो, एरिसं जड़ सट्ठीए हत्थाणं अब्भंतरे आणीयं तहावितं असज्झाइयं न भवइ, पढमबितियभंगेसु अंतो धोवित्तु तीए रद्धे वा तंमि ठाणे अवयवा पडंति तेण असज्झाइयं, तइयभंगे बहिं धोवित्तु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइण्णपोग्गलं न भवइ, जं कालसाणादीहिं अणिवारियविप्पइन्नं निजइ तं आइन्नपोग्गलं भाणियव्वं / महाकाए त्ति, अस्या व्याख्या- जो पंचिंदिओ जत्थ हओ तं आघायठाणं वज्जेयव्वं, खेत्तओ विधिः- 0 अनयोर्व्याख्यानं- साधुवसतेः षष्टिहस्तानामन्तर्बहिश्च धौतमिति, अन्तधौतं अन्तःपक्कं अन्तधौतं बहिः पक्वं बहिधौतमन्तः पक्वम्, अन्तर्ग्रहणात् प्रथमद्वितीयौ भङ्गौ गृहीतौ बहिर्ग्रहणात्तु तृतीयो भङ्गः। एतेषु त्रिष्वप्यस्वाध्यायिकम्, यस्मिन् प्रदेशे धौतं आनीय वा राद्धं स प्रदेशः षष्टिहस्ताभ्यन्तरे परिहर्त्तव्यः, // 1308 // कालतस्तिस्रः पौरुषीः, बहिधौतपक्वम्, एष चतुर्थो भङ्गः, ईदृशं यदि षष्टेर्हस्तेभ्योऽन्तरमानीतं तथाऽपि तदस्वाध्यायिकं न भवति, प्रथमद्वियीयभङ्गयोरन्तः प्रक्षाल्य 8 तत्र राद्धे वा तस्मिन् स्थानेऽवयवाः पतन्ति तेनास्वाध्यायिकम्, तृतीयभने बहिः प्रक्षाल्यान्तरानीते मांसमेवास्वाध्यायिकमिति, तचोत्क्षिप्तमांसं आकीर्णपुद्गलं न भवति, यत् कालश्वादिभिरनिवारितं विप्रकीर्णं नीयते तत् आकीर्णपुद्गलं भणितव्यम् / महाकाय इति, यः पञ्चेन्द्रियो यत्र हतस्तत् आघातस्थानं वर्जयितव्यम्, क्षेत्रतः

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508