Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 467
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1307 // नि०- पंचिंदियाण दवे खेत्ते सट्ठिहत्थ पुग्गलाइन्नं / तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स // 1350 // पंचिंदियाणरुहिराइदव्वं असज्झाइयं, खेत्तओ सहित्थब्भंतरे असज्झाइयं, परओन भवइ, अहवा खेत्तओ पोग्गलादिण्णंपोग्गलं मंसं तेण सव्वं आकिण्णं- व्याप्तं, तस्सिमो परिहारो- तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सुज्झइ, अणंतरं दूरट्ठियं न सुज्झइ / महंतरत्था- रायमग्गो जेण राया बलसमग्गो गच्छइ देवजाणरहो वा विविहा य आसवाहणा गच्छंति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापजंतो, परगामे सीमाए सुज्झइत्ति गाथार्थः // 1350 // नि०- काले तिपोरसिऽट्ट व भावे सुत्तं तु नंदिमाईयं / सोणिय मंसंचम्मं अट्ठी विय हुंति चत्तारि // 1351 // & तिरियमसज्झायं संभवकालाओ जाव तइया पोरुसी ताव असज्झाइयं परओ सुज्झइ, अहवा अठुजामा असज्झाइयंतिते जत्थाघायणट्ठाणं तत्थ भवंति / भावओ पुण परिहरंति सुत्तं, तंच नंदिमणुओगदारं तंदुलवेयालियं चंदगविज्झयं पोरुसिमंडलमादी, अहवा असज्झायं चउव्विहं इमं- मंसं सोणियं चम्मं अट्ठियत्ति गाथार्थः // 1351 // मंसासिणा उक्खित्ते मंसे पश्चेन्द्रियाणां रुधिरादिद्रव्यं अस्वाध्यायिकम्, क्षेत्रतः षष्टिहस्ताभ्यन्तरेऽस्वाध्यायिकम्, परतो न भवति, अथवा क्षेत्रतः पुद्गलाकीर्ण- पुद्गलं- मांसं तेन सर्वमाकीर्णम्, तस्यायं परिहारः- तिसृभिः कुरथ्याभिरन्तरितं शुध्यति, आरात् न शुध्यति, अनन्तरं दूरस्थितेऽपि न शुध्यति, महद्रथ्या- राजमार्गः येन राजा बलसमग्रो गच्छति देवयानरथो वा विविधान्यश्ववाहनानि गच्छन्ति, शेषाः कुरथ्याः, एष नगरे विधिः, ग्रामात् नियमतो बहिः, अत्र ग्रामोऽविशुद्धनैगमनयदर्शनेन सीमापर्यन्तः, परग्रामे सीमनि शुध्यति / एतैरवमस्वाध्यायिकं संभवकालात् यावत्तृतीया पौरुषी तावदस्वाध्यायिकं परतः शुध्यति, अथवा अष्ट यामान् अस्वाध्यायिकमिति- ते यत्राघातस्थान तत्र भवन्ति, भावतः पुनः परिहरन्ति सूत्रम्, तच नन्दी अनुयोगद्वाराणि तन्दुलवैचारिकं चन्द्रावेध्यकं पौरुषीमण्डलादि, अथवा अस्वाध्यायिकं चतुर्विधमिदं- मांसं शोणितं चर्म अस्थि चेति / मांसाशिनोत्क्षिप्ते मांसेऽयं - 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1350-51 जलस्थलखचराणां शोणितादी विधिः।

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508