Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 466
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1306 // नि०- सागारियाइ कहणं अणिच्छ रत्तिं वसहा विगिचंति / विक्किन्ने वसमंताजं दिट्ठ सढेयरे सुद्धा // 1348 // 4. चतुर्थजदि नत्थि परिट्ठवेंतओ ताहे सागारियस्स आइसद्दाओ पुराणसवस्स अहाभद्दगस्स इमं छड्डेह अम्ह सज्झाओ न सुज्झइ, मध्ययनम् प्रतिक्रमणं, जदि तेहिं छड्डिओ सुद्धो, अह न छड्डेति ताहे अण्णं वसहिं मग्गंति, अह अण्णा वसही न लब्भइ ताहे वसहा अप्पसागारिए / 4.6 अस्वाविगिचंति / एस अभिण्णे विही, अह भिन्नं ढंकमादिएहिं समंता विक्किण्णं दिटुंमि विवित्तंमि सुद्धा, अदिढे ताव गवेसेंतेहिं जं ध्याय नियुक्तिः। दिटुं तं सव्वं विवित्तंति छड्डियं, इयरंमि अदिटुंमि तत्थत्थेवि सुद्धा- सज्झायं करेंताणवि न पच्छित्तं, एत्थ एवं पसंगओ नियुक्तिः भणियंति गाथार्थः॥ 1348 / / वुग्गहेत्ति गयं, इयाणिं सारीरेत्ति दारं, तत्थ 1348 दण्डिकादि_ नि०-सारीरंपिय दुविहं माणुस तेरिच्छियं समासेणं / तेरिच्छं तत्थ तिहा जलथलखहजं चउद्धा उ॥१३४९॥ व्युद्गहे सारीरमवि असज्झाइयं दुविहं- माणुससरीररुहिरादि तेरिच्छं असज्झाइयं च / एत्थ माणुसं ताव चिठ्ठउ, तेरिच्छं ताव विधिः। भणामि, तं तिविहं-मच्छादियाण जलजंगवाइयाण थलजं मयूराइयाण खहयरं / एएसिं एक्केकंदव्वाइयं चउव्विहं, एक्केकस्स नियुक्तिः 1349 वा दव्वादिओ इमो चउद्धा परिहारोत्ति गाथार्थः॥१३४९॥ जलस्थल0 यदि नास्ति परिष्ठापकस्तदा सागारिकस्य आदिशब्दात् पुराणश्राद्धस्य यथाभद्रकस्येमं त्यज अस्माकं स्वाध्यायो न शुध्यति, यदि तैस्त्यक्तः शुद्धः, अथ न खचराणां शोणितादौ त्यजन्ति तदाऽन्यां वसतिं मार्गयन्ति, अथान्या वसतिर्न लभ्यते तदा वृषभा अल्पसागारिके त्यजन्ति, एषोऽभिन्ने विधिः, अथ भिन्नं ढङ्कादिभिः समन्तात् विकीर्णे दृष्टे विविक्ते शुद्धाः अदृष्टे तावत् गवेषयद्भिर्यदृष्टं तत् सर्वं परिष्ठापितम्, इतरस्मिन्- अदृष्टे तत्रस्थेऽपि शुद्धाः- स्वाध्यायं कुर्वतामपि न प्रायश्चित्तम्, अत्रैतत् प्रसङ्गतो 3 8 // 1306 // भणितम् / व्युद्ह इति गतम्, इदानीं शारीरमिति द्वारं तत्र-0 शारीरमपि अस्वाध्यायिकं द्विविधं- मानुष्यशरीररुधिरादि तैरश्वमस्वाध्यायं च, अत्र मानुष्यं तावत्तिष्ठतु 8 तैरश्चं तावद्भणामि- तत्त्रिविधं- मत्स्यादीनां जलजं गवादीनां स्थलजं मयूरादीनां खचरजम्, एतेषामेकैकं द्रव्यादिकं चतुर्विधम्, एकैकस्य वा द्रव्यादिकोऽयं चतुर्धा परिहार इति। 8 विधिः।

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508